| Singular | Dual | Plural |
Nominative |
क्रुध्यमाना
krudhyamānā
|
क्रुध्यमाने
krudhyamāne
|
क्रुध्यमानाः
krudhyamānāḥ
|
Vocative |
क्रुध्यमाने
krudhyamāne
|
क्रुध्यमाने
krudhyamāne
|
क्रुध्यमानाः
krudhyamānāḥ
|
Accusative |
क्रुध्यमानाम्
krudhyamānām
|
क्रुध्यमाने
krudhyamāne
|
क्रुध्यमानाः
krudhyamānāḥ
|
Instrumental |
क्रुध्यमानया
krudhyamānayā
|
क्रुध्यमानाभ्याम्
krudhyamānābhyām
|
क्रुध्यमानाभिः
krudhyamānābhiḥ
|
Dative |
क्रुध्यमानायै
krudhyamānāyai
|
क्रुध्यमानाभ्याम्
krudhyamānābhyām
|
क्रुध्यमानाभ्यः
krudhyamānābhyaḥ
|
Ablative |
क्रुध्यमानायाः
krudhyamānāyāḥ
|
क्रुध्यमानाभ्याम्
krudhyamānābhyām
|
क्रुध्यमानाभ्यः
krudhyamānābhyaḥ
|
Genitive |
क्रुध्यमानायाः
krudhyamānāyāḥ
|
क्रुध्यमानयोः
krudhyamānayoḥ
|
क्रुध्यमानानाम्
krudhyamānānām
|
Locative |
क्रुध्यमानायाम्
krudhyamānāyām
|
क्रुध्यमानयोः
krudhyamānayoḥ
|
क्रुध्यमानासु
krudhyamānāsu
|