Sanskrit tools

Sanskrit declension


Declension of क्रुध्यमाना krudhyamānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रुध्यमाना krudhyamānā
क्रुध्यमाने krudhyamāne
क्रुध्यमानाः krudhyamānāḥ
Vocative क्रुध्यमाने krudhyamāne
क्रुध्यमाने krudhyamāne
क्रुध्यमानाः krudhyamānāḥ
Accusative क्रुध्यमानाम् krudhyamānām
क्रुध्यमाने krudhyamāne
क्रुध्यमानाः krudhyamānāḥ
Instrumental क्रुध्यमानया krudhyamānayā
क्रुध्यमानाभ्याम् krudhyamānābhyām
क्रुध्यमानाभिः krudhyamānābhiḥ
Dative क्रुध्यमानायै krudhyamānāyai
क्रुध्यमानाभ्याम् krudhyamānābhyām
क्रुध्यमानाभ्यः krudhyamānābhyaḥ
Ablative क्रुध्यमानायाः krudhyamānāyāḥ
क्रुध्यमानाभ्याम् krudhyamānābhyām
क्रुध्यमानाभ्यः krudhyamānābhyaḥ
Genitive क्रुध्यमानायाः krudhyamānāyāḥ
क्रुध्यमानयोः krudhyamānayoḥ
क्रुध्यमानानाम् krudhyamānānām
Locative क्रुध्यमानायाम् krudhyamānāyām
क्रुध्यमानयोः krudhyamānayoḥ
क्रुध्यमानासु krudhyamānāsu