Singular | Dual | Plural | |
Nominative |
क्रोधः
krodhaḥ |
क्रोधौ
krodhau |
क्रोधाः
krodhāḥ |
Vocative |
क्रोध
krodha |
क्रोधौ
krodhau |
क्रोधाः
krodhāḥ |
Accusative |
क्रोधम्
krodham |
क्रोधौ
krodhau |
क्रोधान्
krodhān |
Instrumental |
क्रोधेन
krodhena |
क्रोधाभ्याम्
krodhābhyām |
क्रोधैः
krodhaiḥ |
Dative |
क्रोधाय
krodhāya |
क्रोधाभ्याम्
krodhābhyām |
क्रोधेभ्यः
krodhebhyaḥ |
Ablative |
क्रोधात्
krodhāt |
क्रोधाभ्याम्
krodhābhyām |
क्रोधेभ्यः
krodhebhyaḥ |
Genitive |
क्रोधस्य
krodhasya |
क्रोधयोः
krodhayoḥ |
क्रोधानाम्
krodhānām |
Locative |
क्रोधे
krodhe |
क्रोधयोः
krodhayoḥ |
क्रोधेषु
krodheṣu |