Sanskrit tools

Sanskrit declension


Declension of क्रोध krodha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधः krodhaḥ
क्रोधौ krodhau
क्रोधाः krodhāḥ
Vocative क्रोध krodha
क्रोधौ krodhau
क्रोधाः krodhāḥ
Accusative क्रोधम् krodham
क्रोधौ krodhau
क्रोधान् krodhān
Instrumental क्रोधेन krodhena
क्रोधाभ्याम् krodhābhyām
क्रोधैः krodhaiḥ
Dative क्रोधाय krodhāya
क्रोधाभ्याम् krodhābhyām
क्रोधेभ्यः krodhebhyaḥ
Ablative क्रोधात् krodhāt
क्रोधाभ्याम् krodhābhyām
क्रोधेभ्यः krodhebhyaḥ
Genitive क्रोधस्य krodhasya
क्रोधयोः krodhayoḥ
क्रोधानाम् krodhānām
Locative क्रोधे krodhe
क्रोधयोः krodhayoḥ
क्रोधेषु krodheṣu