Sanskrit tools

Sanskrit declension


Declension of क्रोधचक्षुस् krodhacakṣus, n.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative क्रोधचक्षुः krodhacakṣuḥ
क्रोधचक्षुषी krodhacakṣuṣī
क्रोधचक्षूंषि krodhacakṣūṁṣi
Vocative क्रोधचक्षुः krodhacakṣuḥ
क्रोधचक्षुषी krodhacakṣuṣī
क्रोधचक्षूंषि krodhacakṣūṁṣi
Accusative क्रोधचक्षुः krodhacakṣuḥ
क्रोधचक्षुषी krodhacakṣuṣī
क्रोधचक्षूंषि krodhacakṣūṁṣi
Instrumental क्रोधचक्षुषा krodhacakṣuṣā
क्रोधचक्षुर्भ्याम् krodhacakṣurbhyām
क्रोधचक्षुर्भिः krodhacakṣurbhiḥ
Dative क्रोधचक्षुषे krodhacakṣuṣe
क्रोधचक्षुर्भ्याम् krodhacakṣurbhyām
क्रोधचक्षुर्भ्यः krodhacakṣurbhyaḥ
Ablative क्रोधचक्षुषः krodhacakṣuṣaḥ
क्रोधचक्षुर्भ्याम् krodhacakṣurbhyām
क्रोधचक्षुर्भ्यः krodhacakṣurbhyaḥ
Genitive क्रोधचक्षुषः krodhacakṣuṣaḥ
क्रोधचक्षुषोः krodhacakṣuṣoḥ
क्रोधचक्षुषाम् krodhacakṣuṣām
Locative क्रोधचक्षुषि krodhacakṣuṣi
क्रोधचक्षुषोः krodhacakṣuṣoḥ
क्रोधचक्षुःषु krodhacakṣuḥṣu
क्रोधचक्षुष्षु krodhacakṣuṣṣu