Singular | Dual | Plural | |
Nominative |
क्रोधचक्षुः
krodhacakṣuḥ |
क्रोधचक्षुषी
krodhacakṣuṣī |
क्रोधचक्षूंषि
krodhacakṣūṁṣi |
Vocative |
क्रोधचक्षुः
krodhacakṣuḥ |
क्रोधचक्षुषी
krodhacakṣuṣī |
क्रोधचक्षूंषि
krodhacakṣūṁṣi |
Accusative |
क्रोधचक्षुः
krodhacakṣuḥ |
क्रोधचक्षुषी
krodhacakṣuṣī |
क्रोधचक्षूंषि
krodhacakṣūṁṣi |
Instrumental |
क्रोधचक्षुषा
krodhacakṣuṣā |
क्रोधचक्षुर्भ्याम्
krodhacakṣurbhyām |
क्रोधचक्षुर्भिः
krodhacakṣurbhiḥ |
Dative |
क्रोधचक्षुषे
krodhacakṣuṣe |
क्रोधचक्षुर्भ्याम्
krodhacakṣurbhyām |
क्रोधचक्षुर्भ्यः
krodhacakṣurbhyaḥ |
Ablative |
क्रोधचक्षुषः
krodhacakṣuṣaḥ |
क्रोधचक्षुर्भ्याम्
krodhacakṣurbhyām |
क्रोधचक्षुर्भ्यः
krodhacakṣurbhyaḥ |
Genitive |
क्रोधचक्षुषः
krodhacakṣuṣaḥ |
क्रोधचक्षुषोः
krodhacakṣuṣoḥ |
क्रोधचक्षुषाम्
krodhacakṣuṣām |
Locative |
क्रोधचक्षुषि
krodhacakṣuṣi |
क्रोधचक्षुषोः
krodhacakṣuṣoḥ |
क्रोधचक्षुःषु
krodhacakṣuḥṣu क्रोधचक्षुष्षु krodhacakṣuṣṣu |