Sanskrit tools

Sanskrit declension


Declension of क्रोधज krodhaja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधजः krodhajaḥ
क्रोधजौ krodhajau
क्रोधजाः krodhajāḥ
Vocative क्रोधज krodhaja
क्रोधजौ krodhajau
क्रोधजाः krodhajāḥ
Accusative क्रोधजम् krodhajam
क्रोधजौ krodhajau
क्रोधजान् krodhajān
Instrumental क्रोधजेन krodhajena
क्रोधजाभ्याम् krodhajābhyām
क्रोधजैः krodhajaiḥ
Dative क्रोधजाय krodhajāya
क्रोधजाभ्याम् krodhajābhyām
क्रोधजेभ्यः krodhajebhyaḥ
Ablative क्रोधजात् krodhajāt
क्रोधजाभ्याम् krodhajābhyām
क्रोधजेभ्यः krodhajebhyaḥ
Genitive क्रोधजस्य krodhajasya
क्रोधजयोः krodhajayoḥ
क्रोधजानाम् krodhajānām
Locative क्रोधजे krodhaje
क्रोधजयोः krodhajayoḥ
क्रोधजेषु krodhajeṣu