Sanskrit tools

Sanskrit declension


Declension of क्रोधजा krodhajā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधजा krodhajā
क्रोधजे krodhaje
क्रोधजाः krodhajāḥ
Vocative क्रोधजे krodhaje
क्रोधजे krodhaje
क्रोधजाः krodhajāḥ
Accusative क्रोधजाम् krodhajām
क्रोधजे krodhaje
क्रोधजाः krodhajāḥ
Instrumental क्रोधजया krodhajayā
क्रोधजाभ्याम् krodhajābhyām
क्रोधजाभिः krodhajābhiḥ
Dative क्रोधजायै krodhajāyai
क्रोधजाभ्याम् krodhajābhyām
क्रोधजाभ्यः krodhajābhyaḥ
Ablative क्रोधजायाः krodhajāyāḥ
क्रोधजाभ्याम् krodhajābhyām
क्रोधजाभ्यः krodhajābhyaḥ
Genitive क्रोधजायाः krodhajāyāḥ
क्रोधजयोः krodhajayoḥ
क्रोधजानाम् krodhajānām
Locative क्रोधजायाम् krodhajāyām
क्रोधजयोः krodhajayoḥ
क्रोधजासु krodhajāsu