Singular | Dual | Plural | |
Nominative |
क्रोधजा
krodhajā |
क्रोधजे
krodhaje |
क्रोधजाः
krodhajāḥ |
Vocative |
क्रोधजे
krodhaje |
क्रोधजे
krodhaje |
क्रोधजाः
krodhajāḥ |
Accusative |
क्रोधजाम्
krodhajām |
क्रोधजे
krodhaje |
क्रोधजाः
krodhajāḥ |
Instrumental |
क्रोधजया
krodhajayā |
क्रोधजाभ्याम्
krodhajābhyām |
क्रोधजाभिः
krodhajābhiḥ |
Dative |
क्रोधजायै
krodhajāyai |
क्रोधजाभ्याम्
krodhajābhyām |
क्रोधजाभ्यः
krodhajābhyaḥ |
Ablative |
क्रोधजायाः
krodhajāyāḥ |
क्रोधजाभ्याम्
krodhajābhyām |
क्रोधजाभ्यः
krodhajābhyaḥ |
Genitive |
क्रोधजायाः
krodhajāyāḥ |
क्रोधजयोः
krodhajayoḥ |
क्रोधजानाम्
krodhajānām |
Locative |
क्रोधजायाम्
krodhajāyām |
क्रोधजयोः
krodhajayoḥ |
क्रोधजासु
krodhajāsu |