Singular | Dual | Plural | |
Nominative |
क्रोधजम्
krodhajam |
क्रोधजे
krodhaje |
क्रोधजानि
krodhajāni |
Vocative |
क्रोधज
krodhaja |
क्रोधजे
krodhaje |
क्रोधजानि
krodhajāni |
Accusative |
क्रोधजम्
krodhajam |
क्रोधजे
krodhaje |
क्रोधजानि
krodhajāni |
Instrumental |
क्रोधजेन
krodhajena |
क्रोधजाभ्याम्
krodhajābhyām |
क्रोधजैः
krodhajaiḥ |
Dative |
क्रोधजाय
krodhajāya |
क्रोधजाभ्याम्
krodhajābhyām |
क्रोधजेभ्यः
krodhajebhyaḥ |
Ablative |
क्रोधजात्
krodhajāt |
क्रोधजाभ्याम्
krodhajābhyām |
क्रोधजेभ्यः
krodhajebhyaḥ |
Genitive |
क्रोधजस्य
krodhajasya |
क्रोधजयोः
krodhajayoḥ |
क्रोधजानाम्
krodhajānām |
Locative |
क्रोधजे
krodhaje |
क्रोधजयोः
krodhajayoḥ |
क्रोधजेषु
krodhajeṣu |