Sanskrit tools

Sanskrit declension


Declension of क्रोधमन्त्र krodhamantra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधमन्त्रः krodhamantraḥ
क्रोधमन्त्रौ krodhamantrau
क्रोधमन्त्राः krodhamantrāḥ
Vocative क्रोधमन्त्र krodhamantra
क्रोधमन्त्रौ krodhamantrau
क्रोधमन्त्राः krodhamantrāḥ
Accusative क्रोधमन्त्रम् krodhamantram
क्रोधमन्त्रौ krodhamantrau
क्रोधमन्त्रान् krodhamantrān
Instrumental क्रोधमन्त्रेण krodhamantreṇa
क्रोधमन्त्राभ्याम् krodhamantrābhyām
क्रोधमन्त्रैः krodhamantraiḥ
Dative क्रोधमन्त्राय krodhamantrāya
क्रोधमन्त्राभ्याम् krodhamantrābhyām
क्रोधमन्त्रेभ्यः krodhamantrebhyaḥ
Ablative क्रोधमन्त्रात् krodhamantrāt
क्रोधमन्त्राभ्याम् krodhamantrābhyām
क्रोधमन्त्रेभ्यः krodhamantrebhyaḥ
Genitive क्रोधमन्त्रस्य krodhamantrasya
क्रोधमन्त्रयोः krodhamantrayoḥ
क्रोधमन्त्राणाम् krodhamantrāṇām
Locative क्रोधमन्त्रे krodhamantre
क्रोधमन्त्रयोः krodhamantrayoḥ
क्रोधमन्त्रेषु krodhamantreṣu