| Singular | Dual | Plural |
Nominative |
क्रोधमयम्
krodhamayam
|
क्रोधमये
krodhamaye
|
क्रोधमयानि
krodhamayāni
|
Vocative |
क्रोधमय
krodhamaya
|
क्रोधमये
krodhamaye
|
क्रोधमयानि
krodhamayāni
|
Accusative |
क्रोधमयम्
krodhamayam
|
क्रोधमये
krodhamaye
|
क्रोधमयानि
krodhamayāni
|
Instrumental |
क्रोधमयेन
krodhamayena
|
क्रोधमयाभ्याम्
krodhamayābhyām
|
क्रोधमयैः
krodhamayaiḥ
|
Dative |
क्रोधमयाय
krodhamayāya
|
क्रोधमयाभ्याम्
krodhamayābhyām
|
क्रोधमयेभ्यः
krodhamayebhyaḥ
|
Ablative |
क्रोधमयात्
krodhamayāt
|
क्रोधमयाभ्याम्
krodhamayābhyām
|
क्रोधमयेभ्यः
krodhamayebhyaḥ
|
Genitive |
क्रोधमयस्य
krodhamayasya
|
क्रोधमययोः
krodhamayayoḥ
|
क्रोधमयानाम्
krodhamayānām
|
Locative |
क्रोधमये
krodhamaye
|
क्रोधमययोः
krodhamayayoḥ
|
क्रोधमयेषु
krodhamayeṣu
|