Sanskrit tools

Sanskrit declension


Declension of क्रोधमुख krodhamukha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधमुखम् krodhamukham
क्रोधमुखे krodhamukhe
क्रोधमुखानि krodhamukhāni
Vocative क्रोधमुख krodhamukha
क्रोधमुखे krodhamukhe
क्रोधमुखानि krodhamukhāni
Accusative क्रोधमुखम् krodhamukham
क्रोधमुखे krodhamukhe
क्रोधमुखानि krodhamukhāni
Instrumental क्रोधमुखेन krodhamukhena
क्रोधमुखाभ्याम् krodhamukhābhyām
क्रोधमुखैः krodhamukhaiḥ
Dative क्रोधमुखाय krodhamukhāya
क्रोधमुखाभ्याम् krodhamukhābhyām
क्रोधमुखेभ्यः krodhamukhebhyaḥ
Ablative क्रोधमुखात् krodhamukhāt
क्रोधमुखाभ्याम् krodhamukhābhyām
क्रोधमुखेभ्यः krodhamukhebhyaḥ
Genitive क्रोधमुखस्य krodhamukhasya
क्रोधमुखयोः krodhamukhayoḥ
क्रोधमुखानाम् krodhamukhānām
Locative क्रोधमुखे krodhamukhe
क्रोधमुखयोः krodhamukhayoḥ
क्रोधमुखेषु krodhamukheṣu