| Singular | Dual | Plural |
Nominative |
क्रोधमुखम्
krodhamukham
|
क्रोधमुखे
krodhamukhe
|
क्रोधमुखानि
krodhamukhāni
|
Vocative |
क्रोधमुख
krodhamukha
|
क्रोधमुखे
krodhamukhe
|
क्रोधमुखानि
krodhamukhāni
|
Accusative |
क्रोधमुखम्
krodhamukham
|
क्रोधमुखे
krodhamukhe
|
क्रोधमुखानि
krodhamukhāni
|
Instrumental |
क्रोधमुखेन
krodhamukhena
|
क्रोधमुखाभ्याम्
krodhamukhābhyām
|
क्रोधमुखैः
krodhamukhaiḥ
|
Dative |
क्रोधमुखाय
krodhamukhāya
|
क्रोधमुखाभ्याम्
krodhamukhābhyām
|
क्रोधमुखेभ्यः
krodhamukhebhyaḥ
|
Ablative |
क्रोधमुखात्
krodhamukhāt
|
क्रोधमुखाभ्याम्
krodhamukhābhyām
|
क्रोधमुखेभ्यः
krodhamukhebhyaḥ
|
Genitive |
क्रोधमुखस्य
krodhamukhasya
|
क्रोधमुखयोः
krodhamukhayoḥ
|
क्रोधमुखानाम्
krodhamukhānām
|
Locative |
क्रोधमुखे
krodhamukhe
|
क्रोधमुखयोः
krodhamukhayoḥ
|
क्रोधमुखेषु
krodhamukheṣu
|