Sanskrit tools

Sanskrit declension


Declension of क्रोधमूर्छित krodhamūrchita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधमूर्छितः krodhamūrchitaḥ
क्रोधमूर्छितौ krodhamūrchitau
क्रोधमूर्छिताः krodhamūrchitāḥ
Vocative क्रोधमूर्छित krodhamūrchita
क्रोधमूर्छितौ krodhamūrchitau
क्रोधमूर्छिताः krodhamūrchitāḥ
Accusative क्रोधमूर्छितम् krodhamūrchitam
क्रोधमूर्छितौ krodhamūrchitau
क्रोधमूर्छितान् krodhamūrchitān
Instrumental क्रोधमूर्छितेन krodhamūrchitena
क्रोधमूर्छिताभ्याम् krodhamūrchitābhyām
क्रोधमूर्छितैः krodhamūrchitaiḥ
Dative क्रोधमूर्छिताय krodhamūrchitāya
क्रोधमूर्छिताभ्याम् krodhamūrchitābhyām
क्रोधमूर्छितेभ्यः krodhamūrchitebhyaḥ
Ablative क्रोधमूर्छितात् krodhamūrchitāt
क्रोधमूर्छिताभ्याम् krodhamūrchitābhyām
क्रोधमूर्छितेभ्यः krodhamūrchitebhyaḥ
Genitive क्रोधमूर्छितस्य krodhamūrchitasya
क्रोधमूर्छितयोः krodhamūrchitayoḥ
क्रोधमूर्छितानाम् krodhamūrchitānām
Locative क्रोधमूर्छिते krodhamūrchite
क्रोधमूर्छितयोः krodhamūrchitayoḥ
क्रोधमूर्छितेषु krodhamūrchiteṣu