Sanskrit tools

Sanskrit declension


Declension of क्रोधमूर्छिता krodhamūrchitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधमूर्छिता krodhamūrchitā
क्रोधमूर्छिते krodhamūrchite
क्रोधमूर्छिताः krodhamūrchitāḥ
Vocative क्रोधमूर्छिते krodhamūrchite
क्रोधमूर्छिते krodhamūrchite
क्रोधमूर्छिताः krodhamūrchitāḥ
Accusative क्रोधमूर्छिताम् krodhamūrchitām
क्रोधमूर्छिते krodhamūrchite
क्रोधमूर्छिताः krodhamūrchitāḥ
Instrumental क्रोधमूर्छितया krodhamūrchitayā
क्रोधमूर्छिताभ्याम् krodhamūrchitābhyām
क्रोधमूर्छिताभिः krodhamūrchitābhiḥ
Dative क्रोधमूर्छितायै krodhamūrchitāyai
क्रोधमूर्छिताभ्याम् krodhamūrchitābhyām
क्रोधमूर्छिताभ्यः krodhamūrchitābhyaḥ
Ablative क्रोधमूर्छितायाः krodhamūrchitāyāḥ
क्रोधमूर्छिताभ्याम् krodhamūrchitābhyām
क्रोधमूर्छिताभ्यः krodhamūrchitābhyaḥ
Genitive क्रोधमूर्छितायाः krodhamūrchitāyāḥ
क्रोधमूर्छितयोः krodhamūrchitayoḥ
क्रोधमूर्छितानाम् krodhamūrchitānām
Locative क्रोधमूर्छितायाम् krodhamūrchitāyām
क्रोधमूर्छितयोः krodhamūrchitayoḥ
क्रोधमूर्छितासु krodhamūrchitāsu