| Singular | Dual | Plural |
Nominative |
क्रोधवर्जितः
krodhavarjitaḥ
|
क्रोधवर्जितौ
krodhavarjitau
|
क्रोधवर्जिताः
krodhavarjitāḥ
|
Vocative |
क्रोधवर्जित
krodhavarjita
|
क्रोधवर्जितौ
krodhavarjitau
|
क्रोधवर्जिताः
krodhavarjitāḥ
|
Accusative |
क्रोधवर्जितम्
krodhavarjitam
|
क्रोधवर्जितौ
krodhavarjitau
|
क्रोधवर्जितान्
krodhavarjitān
|
Instrumental |
क्रोधवर्जितेन
krodhavarjitena
|
क्रोधवर्जिताभ्याम्
krodhavarjitābhyām
|
क्रोधवर्जितैः
krodhavarjitaiḥ
|
Dative |
क्रोधवर्जिताय
krodhavarjitāya
|
क्रोधवर्जिताभ्याम्
krodhavarjitābhyām
|
क्रोधवर्जितेभ्यः
krodhavarjitebhyaḥ
|
Ablative |
क्रोधवर्जितात्
krodhavarjitāt
|
क्रोधवर्जिताभ्याम्
krodhavarjitābhyām
|
क्रोधवर्जितेभ्यः
krodhavarjitebhyaḥ
|
Genitive |
क्रोधवर्जितस्य
krodhavarjitasya
|
क्रोधवर्जितयोः
krodhavarjitayoḥ
|
क्रोधवर्जितानाम्
krodhavarjitānām
|
Locative |
क्रोधवर्जिते
krodhavarjite
|
क्रोधवर्जितयोः
krodhavarjitayoḥ
|
क्रोधवर्जितेषु
krodhavarjiteṣu
|