| Singular | Dual | Plural |
Nominative |
क्रोधवशा
krodhavaśā
|
क्रोधवशे
krodhavaśe
|
क्रोधवशाः
krodhavaśāḥ
|
Vocative |
क्रोधवशे
krodhavaśe
|
क्रोधवशे
krodhavaśe
|
क्रोधवशाः
krodhavaśāḥ
|
Accusative |
क्रोधवशाम्
krodhavaśām
|
क्रोधवशे
krodhavaśe
|
क्रोधवशाः
krodhavaśāḥ
|
Instrumental |
क्रोधवशया
krodhavaśayā
|
क्रोधवशाभ्याम्
krodhavaśābhyām
|
क्रोधवशाभिः
krodhavaśābhiḥ
|
Dative |
क्रोधवशायै
krodhavaśāyai
|
क्रोधवशाभ्याम्
krodhavaśābhyām
|
क्रोधवशाभ्यः
krodhavaśābhyaḥ
|
Ablative |
क्रोधवशायाः
krodhavaśāyāḥ
|
क्रोधवशाभ्याम्
krodhavaśābhyām
|
क्रोधवशाभ्यः
krodhavaśābhyaḥ
|
Genitive |
क्रोधवशायाः
krodhavaśāyāḥ
|
क्रोधवशयोः
krodhavaśayoḥ
|
क्रोधवशानाम्
krodhavaśānām
|
Locative |
क्रोधवशायाम्
krodhavaśāyām
|
क्रोधवशयोः
krodhavaśayoḥ
|
क्रोधवशासु
krodhavaśāsu
|