Sanskrit tools

Sanskrit declension


Declension of क्रोधवशा krodhavaśā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधवशा krodhavaśā
क्रोधवशे krodhavaśe
क्रोधवशाः krodhavaśāḥ
Vocative क्रोधवशे krodhavaśe
क्रोधवशे krodhavaśe
क्रोधवशाः krodhavaśāḥ
Accusative क्रोधवशाम् krodhavaśām
क्रोधवशे krodhavaśe
क्रोधवशाः krodhavaśāḥ
Instrumental क्रोधवशया krodhavaśayā
क्रोधवशाभ्याम् krodhavaśābhyām
क्रोधवशाभिः krodhavaśābhiḥ
Dative क्रोधवशायै krodhavaśāyai
क्रोधवशाभ्याम् krodhavaśābhyām
क्रोधवशाभ्यः krodhavaśābhyaḥ
Ablative क्रोधवशायाः krodhavaśāyāḥ
क्रोधवशाभ्याम् krodhavaśābhyām
क्रोधवशाभ्यः krodhavaśābhyaḥ
Genitive क्रोधवशायाः krodhavaśāyāḥ
क्रोधवशयोः krodhavaśayoḥ
क्रोधवशानाम् krodhavaśānām
Locative क्रोधवशायाम् krodhavaśāyām
क्रोधवशयोः krodhavaśayoḥ
क्रोधवशासु krodhavaśāsu