Sanskrit tools

Sanskrit declension


Declension of क्रोधेश्वर krodheśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधेश्वरः krodheśvaraḥ
क्रोधेश्वरौ krodheśvarau
क्रोधेश्वराः krodheśvarāḥ
Vocative क्रोधेश्वर krodheśvara
क्रोधेश्वरौ krodheśvarau
क्रोधेश्वराः krodheśvarāḥ
Accusative क्रोधेश्वरम् krodheśvaram
क्रोधेश्वरौ krodheśvarau
क्रोधेश्वरान् krodheśvarān
Instrumental क्रोधेश्वरेण krodheśvareṇa
क्रोधेश्वराभ्याम् krodheśvarābhyām
क्रोधेश्वरैः krodheśvaraiḥ
Dative क्रोधेश्वराय krodheśvarāya
क्रोधेश्वराभ्याम् krodheśvarābhyām
क्रोधेश्वरेभ्यः krodheśvarebhyaḥ
Ablative क्रोधेश्वरात् krodheśvarāt
क्रोधेश्वराभ्याम् krodheśvarābhyām
क्रोधेश्वरेभ्यः krodheśvarebhyaḥ
Genitive क्रोधेश्वरस्य krodheśvarasya
क्रोधेश्वरयोः krodheśvarayoḥ
क्रोधेश्वराणाम् krodheśvarāṇām
Locative क्रोधेश्वरे krodheśvare
क्रोधेश्वरयोः krodheśvarayoḥ
क्रोधेश्वरेषु krodheśvareṣu