Sanskrit tools

Sanskrit declension


Declension of क्रोधोज्झित krodhojjhita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधोज्झितः krodhojjhitaḥ
क्रोधोज्झितौ krodhojjhitau
क्रोधोज्झिताः krodhojjhitāḥ
Vocative क्रोधोज्झित krodhojjhita
क्रोधोज्झितौ krodhojjhitau
क्रोधोज्झिताः krodhojjhitāḥ
Accusative क्रोधोज्झितम् krodhojjhitam
क्रोधोज्झितौ krodhojjhitau
क्रोधोज्झितान् krodhojjhitān
Instrumental क्रोधोज्झितेन krodhojjhitena
क्रोधोज्झिताभ्याम् krodhojjhitābhyām
क्रोधोज्झितैः krodhojjhitaiḥ
Dative क्रोधोज्झिताय krodhojjhitāya
क्रोधोज्झिताभ्याम् krodhojjhitābhyām
क्रोधोज्झितेभ्यः krodhojjhitebhyaḥ
Ablative क्रोधोज्झितात् krodhojjhitāt
क्रोधोज्झिताभ्याम् krodhojjhitābhyām
क्रोधोज्झितेभ्यः krodhojjhitebhyaḥ
Genitive क्रोधोज्झितस्य krodhojjhitasya
क्रोधोज्झितयोः krodhojjhitayoḥ
क्रोधोज्झितानाम् krodhojjhitānām
Locative क्रोधोज्झिते krodhojjhite
क्रोधोज्झितयोः krodhojjhitayoḥ
क्रोधोज्झितेषु krodhojjhiteṣu