| Singular | Dual | Plural |
Nominative |
क्रोधोज्झितः
krodhojjhitaḥ
|
क्रोधोज्झितौ
krodhojjhitau
|
क्रोधोज्झिताः
krodhojjhitāḥ
|
Vocative |
क्रोधोज्झित
krodhojjhita
|
क्रोधोज्झितौ
krodhojjhitau
|
क्रोधोज्झिताः
krodhojjhitāḥ
|
Accusative |
क्रोधोज्झितम्
krodhojjhitam
|
क्रोधोज्झितौ
krodhojjhitau
|
क्रोधोज्झितान्
krodhojjhitān
|
Instrumental |
क्रोधोज्झितेन
krodhojjhitena
|
क्रोधोज्झिताभ्याम्
krodhojjhitābhyām
|
क्रोधोज्झितैः
krodhojjhitaiḥ
|
Dative |
क्रोधोज्झिताय
krodhojjhitāya
|
क्रोधोज्झिताभ्याम्
krodhojjhitābhyām
|
क्रोधोज्झितेभ्यः
krodhojjhitebhyaḥ
|
Ablative |
क्रोधोज्झितात्
krodhojjhitāt
|
क्रोधोज्झिताभ्याम्
krodhojjhitābhyām
|
क्रोधोज्झितेभ्यः
krodhojjhitebhyaḥ
|
Genitive |
क्रोधोज्झितस्य
krodhojjhitasya
|
क्रोधोज्झितयोः
krodhojjhitayoḥ
|
क्रोधोज्झितानाम्
krodhojjhitānām
|
Locative |
क्रोधोज्झिते
krodhojjhite
|
क्रोधोज्झितयोः
krodhojjhitayoḥ
|
क्रोधोज्झितेषु
krodhojjhiteṣu
|