Sanskrit tools

Sanskrit declension


Declension of क्रोधोज्झिता krodhojjhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधोज्झिता krodhojjhitā
क्रोधोज्झिते krodhojjhite
क्रोधोज्झिताः krodhojjhitāḥ
Vocative क्रोधोज्झिते krodhojjhite
क्रोधोज्झिते krodhojjhite
क्रोधोज्झिताः krodhojjhitāḥ
Accusative क्रोधोज्झिताम् krodhojjhitām
क्रोधोज्झिते krodhojjhite
क्रोधोज्झिताः krodhojjhitāḥ
Instrumental क्रोधोज्झितया krodhojjhitayā
क्रोधोज्झिताभ्याम् krodhojjhitābhyām
क्रोधोज्झिताभिः krodhojjhitābhiḥ
Dative क्रोधोज्झितायै krodhojjhitāyai
क्रोधोज्झिताभ्याम् krodhojjhitābhyām
क्रोधोज्झिताभ्यः krodhojjhitābhyaḥ
Ablative क्रोधोज्झितायाः krodhojjhitāyāḥ
क्रोधोज्झिताभ्याम् krodhojjhitābhyām
क्रोधोज्झिताभ्यः krodhojjhitābhyaḥ
Genitive क्रोधोज्झितायाः krodhojjhitāyāḥ
क्रोधोज्झितयोः krodhojjhitayoḥ
क्रोधोज्झितानाम् krodhojjhitānām
Locative क्रोधोज्झितायाम् krodhojjhitāyām
क्रोधोज्झितयोः krodhojjhitayoḥ
क्रोधोज्झितासु krodhojjhitāsu