| Singular | Dual | Plural |
Nominative |
क्रोधोज्झिता
krodhojjhitā
|
क्रोधोज्झिते
krodhojjhite
|
क्रोधोज्झिताः
krodhojjhitāḥ
|
Vocative |
क्रोधोज्झिते
krodhojjhite
|
क्रोधोज्झिते
krodhojjhite
|
क्रोधोज्झिताः
krodhojjhitāḥ
|
Accusative |
क्रोधोज्झिताम्
krodhojjhitām
|
क्रोधोज्झिते
krodhojjhite
|
क्रोधोज्झिताः
krodhojjhitāḥ
|
Instrumental |
क्रोधोज्झितया
krodhojjhitayā
|
क्रोधोज्झिताभ्याम्
krodhojjhitābhyām
|
क्रोधोज्झिताभिः
krodhojjhitābhiḥ
|
Dative |
क्रोधोज्झितायै
krodhojjhitāyai
|
क्रोधोज्झिताभ्याम्
krodhojjhitābhyām
|
क्रोधोज्झिताभ्यः
krodhojjhitābhyaḥ
|
Ablative |
क्रोधोज्झितायाः
krodhojjhitāyāḥ
|
क्रोधोज्झिताभ्याम्
krodhojjhitābhyām
|
क्रोधोज्झिताभ्यः
krodhojjhitābhyaḥ
|
Genitive |
क्रोधोज्झितायाः
krodhojjhitāyāḥ
|
क्रोधोज्झितयोः
krodhojjhitayoḥ
|
क्रोधोज्झितानाम्
krodhojjhitānām
|
Locative |
क्रोधोज्झितायाम्
krodhojjhitāyām
|
क्रोधोज्झितयोः
krodhojjhitayoḥ
|
क्रोधोज्झितासु
krodhojjhitāsu
|