Singular | Dual | Plural | |
Nominative |
क्रोधनः
krodhanaḥ |
क्रोधनौ
krodhanau |
क्रोधनाः
krodhanāḥ |
Vocative |
क्रोधन
krodhana |
क्रोधनौ
krodhanau |
क्रोधनाः
krodhanāḥ |
Accusative |
क्रोधनम्
krodhanam |
क्रोधनौ
krodhanau |
क्रोधनान्
krodhanān |
Instrumental |
क्रोधनेन
krodhanena |
क्रोधनाभ्याम्
krodhanābhyām |
क्रोधनैः
krodhanaiḥ |
Dative |
क्रोधनाय
krodhanāya |
क्रोधनाभ्याम्
krodhanābhyām |
क्रोधनेभ्यः
krodhanebhyaḥ |
Ablative |
क्रोधनात्
krodhanāt |
क्रोधनाभ्याम्
krodhanābhyām |
क्रोधनेभ्यः
krodhanebhyaḥ |
Genitive |
क्रोधनस्य
krodhanasya |
क्रोधनयोः
krodhanayoḥ |
क्रोधनानाम्
krodhanānām |
Locative |
क्रोधने
krodhane |
क्रोधनयोः
krodhanayoḥ |
क्रोधनेषु
krodhaneṣu |