Sanskrit tools

Sanskrit declension


Declension of क्रोधन krodhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधनः krodhanaḥ
क्रोधनौ krodhanau
क्रोधनाः krodhanāḥ
Vocative क्रोधन krodhana
क्रोधनौ krodhanau
क्रोधनाः krodhanāḥ
Accusative क्रोधनम् krodhanam
क्रोधनौ krodhanau
क्रोधनान् krodhanān
Instrumental क्रोधनेन krodhanena
क्रोधनाभ्याम् krodhanābhyām
क्रोधनैः krodhanaiḥ
Dative क्रोधनाय krodhanāya
क्रोधनाभ्याम् krodhanābhyām
क्रोधनेभ्यः krodhanebhyaḥ
Ablative क्रोधनात् krodhanāt
क्रोधनाभ्याम् krodhanābhyām
क्रोधनेभ्यः krodhanebhyaḥ
Genitive क्रोधनस्य krodhanasya
क्रोधनयोः krodhanayoḥ
क्रोधनानाम् krodhanānām
Locative क्रोधने krodhane
क्रोधनयोः krodhanayoḥ
क्रोधनेषु krodhaneṣu