Sanskrit tools

Sanskrit declension


Declension of क्रोधनीय krodhanīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधनीयम् krodhanīyam
क्रोधनीये krodhanīye
क्रोधनीयानि krodhanīyāni
Vocative क्रोधनीय krodhanīya
क्रोधनीये krodhanīye
क्रोधनीयानि krodhanīyāni
Accusative क्रोधनीयम् krodhanīyam
क्रोधनीये krodhanīye
क्रोधनीयानि krodhanīyāni
Instrumental क्रोधनीयेन krodhanīyena
क्रोधनीयाभ्याम् krodhanīyābhyām
क्रोधनीयैः krodhanīyaiḥ
Dative क्रोधनीयाय krodhanīyāya
क्रोधनीयाभ्याम् krodhanīyābhyām
क्रोधनीयेभ्यः krodhanīyebhyaḥ
Ablative क्रोधनीयात् krodhanīyāt
क्रोधनीयाभ्याम् krodhanīyābhyām
क्रोधनीयेभ्यः krodhanīyebhyaḥ
Genitive क्रोधनीयस्य krodhanīyasya
क्रोधनीययोः krodhanīyayoḥ
क्रोधनीयानाम् krodhanīyānām
Locative क्रोधनीये krodhanīye
क्रोधनीययोः krodhanīyayoḥ
क्रोधनीयेषु krodhanīyeṣu