| Singular | Dual | Plural |
Nominative |
क्रोधनीयम्
krodhanīyam
|
क्रोधनीये
krodhanīye
|
क्रोधनीयानि
krodhanīyāni
|
Vocative |
क्रोधनीय
krodhanīya
|
क्रोधनीये
krodhanīye
|
क्रोधनीयानि
krodhanīyāni
|
Accusative |
क्रोधनीयम्
krodhanīyam
|
क्रोधनीये
krodhanīye
|
क्रोधनीयानि
krodhanīyāni
|
Instrumental |
क्रोधनीयेन
krodhanīyena
|
क्रोधनीयाभ्याम्
krodhanīyābhyām
|
क्रोधनीयैः
krodhanīyaiḥ
|
Dative |
क्रोधनीयाय
krodhanīyāya
|
क्रोधनीयाभ्याम्
krodhanīyābhyām
|
क्रोधनीयेभ्यः
krodhanīyebhyaḥ
|
Ablative |
क्रोधनीयात्
krodhanīyāt
|
क्रोधनीयाभ्याम्
krodhanīyābhyām
|
क्रोधनीयेभ्यः
krodhanīyebhyaḥ
|
Genitive |
क्रोधनीयस्य
krodhanīyasya
|
क्रोधनीययोः
krodhanīyayoḥ
|
क्रोधनीयानाम्
krodhanīyānām
|
Locative |
क्रोधनीये
krodhanīye
|
क्रोधनीययोः
krodhanīyayoḥ
|
क्रोधनीयेषु
krodhanīyeṣu
|