Sanskrit tools

Sanskrit declension


Declension of क्रोधालु krodhālu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधालुः krodhāluḥ
क्रोधालू krodhālū
क्रोधालवः krodhālavaḥ
Vocative क्रोधालो krodhālo
क्रोधालू krodhālū
क्रोधालवः krodhālavaḥ
Accusative क्रोधालुम् krodhālum
क्रोधालू krodhālū
क्रोधालूः krodhālūḥ
Instrumental क्रोधाल्वा krodhālvā
क्रोधालुभ्याम् krodhālubhyām
क्रोधालुभिः krodhālubhiḥ
Dative क्रोधालवे krodhālave
क्रोधाल्वै krodhālvai
क्रोधालुभ्याम् krodhālubhyām
क्रोधालुभ्यः krodhālubhyaḥ
Ablative क्रोधालोः krodhāloḥ
क्रोधाल्वाः krodhālvāḥ
क्रोधालुभ्याम् krodhālubhyām
क्रोधालुभ्यः krodhālubhyaḥ
Genitive क्रोधालोः krodhāloḥ
क्रोधाल्वाः krodhālvāḥ
क्रोधाल्वोः krodhālvoḥ
क्रोधालूनाम् krodhālūnām
Locative क्रोधालौ krodhālau
क्रोधाल्वाम् krodhālvām
क्रोधाल्वोः krodhālvoḥ
क्रोधालुषु krodhāluṣu