Singular | Dual | Plural | |
Nominative |
क्रोधालुः
krodhāluḥ |
क्रोधालू
krodhālū |
क्रोधालवः
krodhālavaḥ |
Vocative |
क्रोधालो
krodhālo |
क्रोधालू
krodhālū |
क्रोधालवः
krodhālavaḥ |
Accusative |
क्रोधालुम्
krodhālum |
क्रोधालू
krodhālū |
क्रोधालूः
krodhālūḥ |
Instrumental |
क्रोधाल्वा
krodhālvā |
क्रोधालुभ्याम्
krodhālubhyām |
क्रोधालुभिः
krodhālubhiḥ |
Dative |
क्रोधालवे
krodhālave क्रोधाल्वै krodhālvai |
क्रोधालुभ्याम्
krodhālubhyām |
क्रोधालुभ्यः
krodhālubhyaḥ |
Ablative |
क्रोधालोः
krodhāloḥ क्रोधाल्वाः krodhālvāḥ |
क्रोधालुभ्याम्
krodhālubhyām |
क्रोधालुभ्यः
krodhālubhyaḥ |
Genitive |
क्रोधालोः
krodhāloḥ क्रोधाल्वाः krodhālvāḥ |
क्रोधाल्वोः
krodhālvoḥ |
क्रोधालूनाम्
krodhālūnām |
Locative |
क्रोधालौ
krodhālau क्रोधाल्वाम् krodhālvām |
क्रोधाल्वोः
krodhālvoḥ |
क्रोधालुषु
krodhāluṣu |