Sanskrit tools

Sanskrit declension


Declension of क्रोधालु krodhālu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधालु krodhālu
क्रोधालुनी krodhālunī
क्रोधालूनि krodhālūni
Vocative क्रोधालो krodhālo
क्रोधालु krodhālu
क्रोधालुनी krodhālunī
क्रोधालूनि krodhālūni
Accusative क्रोधालु krodhālu
क्रोधालुनी krodhālunī
क्रोधालूनि krodhālūni
Instrumental क्रोधालुना krodhālunā
क्रोधालुभ्याम् krodhālubhyām
क्रोधालुभिः krodhālubhiḥ
Dative क्रोधालुने krodhālune
क्रोधालुभ्याम् krodhālubhyām
क्रोधालुभ्यः krodhālubhyaḥ
Ablative क्रोधालुनः krodhālunaḥ
क्रोधालुभ्याम् krodhālubhyām
क्रोधालुभ्यः krodhālubhyaḥ
Genitive क्रोधालुनः krodhālunaḥ
क्रोधालुनोः krodhālunoḥ
क्रोधालूनाम् krodhālūnām
Locative क्रोधालुनि krodhāluni
क्रोधालुनोः krodhālunoḥ
क्रोधालुषु krodhāluṣu