Singular | Dual | Plural | |
Nominative |
क्रोधालु
krodhālu |
क्रोधालुनी
krodhālunī |
क्रोधालूनि
krodhālūni |
Vocative |
क्रोधालो
krodhālo क्रोधालु krodhālu |
क्रोधालुनी
krodhālunī |
क्रोधालूनि
krodhālūni |
Accusative |
क्रोधालु
krodhālu |
क्रोधालुनी
krodhālunī |
क्रोधालूनि
krodhālūni |
Instrumental |
क्रोधालुना
krodhālunā |
क्रोधालुभ्याम्
krodhālubhyām |
क्रोधालुभिः
krodhālubhiḥ |
Dative |
क्रोधालुने
krodhālune |
क्रोधालुभ्याम्
krodhālubhyām |
क्रोधालुभ्यः
krodhālubhyaḥ |
Ablative |
क्रोधालुनः
krodhālunaḥ |
क्रोधालुभ्याम्
krodhālubhyām |
क्रोधालुभ्यः
krodhālubhyaḥ |
Genitive |
क्रोधालुनः
krodhālunaḥ |
क्रोधालुनोः
krodhālunoḥ |
क्रोधालूनाम्
krodhālūnām |
Locative |
क्रोधालुनि
krodhāluni |
क्रोधालुनोः
krodhālunoḥ |
क्रोधालुषु
krodhāluṣu |