Sanskrit tools

Sanskrit declension


Declension of क्रोधिन् krodhin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative क्रोधि krodhi
क्रोधिनी krodhinī
क्रोधीनि krodhīni
Vocative क्रोधि krodhi
क्रोधिन् krodhin
क्रोधिनी krodhinī
क्रोधीनि krodhīni
Accusative क्रोधि krodhi
क्रोधिनी krodhinī
क्रोधीनि krodhīni
Instrumental क्रोधिना krodhinā
क्रोधिभ्याम् krodhibhyām
क्रोधिभिः krodhibhiḥ
Dative क्रोधिने krodhine
क्रोधिभ्याम् krodhibhyām
क्रोधिभ्यः krodhibhyaḥ
Ablative क्रोधिनः krodhinaḥ
क्रोधिभ्याम् krodhibhyām
क्रोधिभ्यः krodhibhyaḥ
Genitive क्रोधिनः krodhinaḥ
क्रोधिनोः krodhinoḥ
क्रोधिनाम् krodhinām
Locative क्रोधिनि krodhini
क्रोधिनोः krodhinoḥ
क्रोधिषु krodhiṣu