Sanskrit tools

Sanskrit declension


Declension of क्रोधित्व krodhitva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधित्वम् krodhitvam
क्रोधित्वे krodhitve
क्रोधित्वानि krodhitvāni
Vocative क्रोधित्व krodhitva
क्रोधित्वे krodhitve
क्रोधित्वानि krodhitvāni
Accusative क्रोधित्वम् krodhitvam
क्रोधित्वे krodhitve
क्रोधित्वानि krodhitvāni
Instrumental क्रोधित्वेन krodhitvena
क्रोधित्वाभ्याम् krodhitvābhyām
क्रोधित्वैः krodhitvaiḥ
Dative क्रोधित्वाय krodhitvāya
क्रोधित्वाभ्याम् krodhitvābhyām
क्रोधित्वेभ्यः krodhitvebhyaḥ
Ablative क्रोधित्वात् krodhitvāt
क्रोधित्वाभ्याम् krodhitvābhyām
क्रोधित्वेभ्यः krodhitvebhyaḥ
Genitive क्रोधित्वस्य krodhitvasya
क्रोधित्वयोः krodhitvayoḥ
क्रोधित्वानाम् krodhitvānām
Locative क्रोधित्वे krodhitve
क्रोधित्वयोः krodhitvayoḥ
क्रोधित्वेषु krodhitveṣu