Sanskrit tools

Sanskrit declension


Declension of क्रोधिष्ठ krodhiṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधिष्ठः krodhiṣṭhaḥ
क्रोधिष्ठौ krodhiṣṭhau
क्रोधिष्ठाः krodhiṣṭhāḥ
Vocative क्रोधिष्ठ krodhiṣṭha
क्रोधिष्ठौ krodhiṣṭhau
क्रोधिष्ठाः krodhiṣṭhāḥ
Accusative क्रोधिष्ठम् krodhiṣṭham
क्रोधिष्ठौ krodhiṣṭhau
क्रोधिष्ठान् krodhiṣṭhān
Instrumental क्रोधिष्ठेन krodhiṣṭhena
क्रोधिष्ठाभ्याम् krodhiṣṭhābhyām
क्रोधिष्ठैः krodhiṣṭhaiḥ
Dative क्रोधिष्ठाय krodhiṣṭhāya
क्रोधिष्ठाभ्याम् krodhiṣṭhābhyām
क्रोधिष्ठेभ्यः krodhiṣṭhebhyaḥ
Ablative क्रोधिष्ठात् krodhiṣṭhāt
क्रोधिष्ठाभ्याम् krodhiṣṭhābhyām
क्रोधिष्ठेभ्यः krodhiṣṭhebhyaḥ
Genitive क्रोधिष्ठस्य krodhiṣṭhasya
क्रोधिष्ठयोः krodhiṣṭhayoḥ
क्रोधिष्ठानाम् krodhiṣṭhānām
Locative क्रोधिष्ठे krodhiṣṭhe
क्रोधिष्ठयोः krodhiṣṭhayoḥ
क्रोधिष्ठेषु krodhiṣṭheṣu