| Singular | Dual | Plural |
Nominative |
क्रोधिष्ठम्
krodhiṣṭham
|
क्रोधिष्ठे
krodhiṣṭhe
|
क्रोधिष्ठानि
krodhiṣṭhāni
|
Vocative |
क्रोधिष्ठ
krodhiṣṭha
|
क्रोधिष्ठे
krodhiṣṭhe
|
क्रोधिष्ठानि
krodhiṣṭhāni
|
Accusative |
क्रोधिष्ठम्
krodhiṣṭham
|
क्रोधिष्ठे
krodhiṣṭhe
|
क्रोधिष्ठानि
krodhiṣṭhāni
|
Instrumental |
क्रोधिष्ठेन
krodhiṣṭhena
|
क्रोधिष्ठाभ्याम्
krodhiṣṭhābhyām
|
क्रोधिष्ठैः
krodhiṣṭhaiḥ
|
Dative |
क्रोधिष्ठाय
krodhiṣṭhāya
|
क्रोधिष्ठाभ्याम्
krodhiṣṭhābhyām
|
क्रोधिष्ठेभ्यः
krodhiṣṭhebhyaḥ
|
Ablative |
क्रोधिष्ठात्
krodhiṣṭhāt
|
क्रोधिष्ठाभ्याम्
krodhiṣṭhābhyām
|
क्रोधिष्ठेभ्यः
krodhiṣṭhebhyaḥ
|
Genitive |
क्रोधिष्ठस्य
krodhiṣṭhasya
|
क्रोधिष्ठयोः
krodhiṣṭhayoḥ
|
क्रोधिष्ठानाम्
krodhiṣṭhānām
|
Locative |
क्रोधिष्ठे
krodhiṣṭhe
|
क्रोधिष्ठयोः
krodhiṣṭhayoḥ
|
क्रोधिष्ठेषु
krodhiṣṭheṣu
|