Sanskrit tools

Sanskrit declension


Declension of क्रुष्ट kruṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रुष्टः kruṣṭaḥ
क्रुष्टौ kruṣṭau
क्रुष्टाः kruṣṭāḥ
Vocative क्रुष्ट kruṣṭa
क्रुष्टौ kruṣṭau
क्रुष्टाः kruṣṭāḥ
Accusative क्रुष्टम् kruṣṭam
क्रुष्टौ kruṣṭau
क्रुष्टान् kruṣṭān
Instrumental क्रुष्टेन kruṣṭena
क्रुष्टाभ्याम् kruṣṭābhyām
क्रुष्टैः kruṣṭaiḥ
Dative क्रुष्टाय kruṣṭāya
क्रुष्टाभ्याम् kruṣṭābhyām
क्रुष्टेभ्यः kruṣṭebhyaḥ
Ablative क्रुष्टात् kruṣṭāt
क्रुष्टाभ्याम् kruṣṭābhyām
क्रुष्टेभ्यः kruṣṭebhyaḥ
Genitive क्रुष्टस्य kruṣṭasya
क्रुष्टयोः kruṣṭayoḥ
क्रुष्टानाम् kruṣṭānām
Locative क्रुष्टे kruṣṭe
क्रुष्टयोः kruṣṭayoḥ
क्रुष्टेषु kruṣṭeṣu