Sanskrit tools

Sanskrit declension


Declension of क्रुष्टा kruṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रुष्टा kruṣṭā
क्रुष्टे kruṣṭe
क्रुष्टाः kruṣṭāḥ
Vocative क्रुष्टे kruṣṭe
क्रुष्टे kruṣṭe
क्रुष्टाः kruṣṭāḥ
Accusative क्रुष्टाम् kruṣṭām
क्रुष्टे kruṣṭe
क्रुष्टाः kruṣṭāḥ
Instrumental क्रुष्टया kruṣṭayā
क्रुष्टाभ्याम् kruṣṭābhyām
क्रुष्टाभिः kruṣṭābhiḥ
Dative क्रुष्टायै kruṣṭāyai
क्रुष्टाभ्याम् kruṣṭābhyām
क्रुष्टाभ्यः kruṣṭābhyaḥ
Ablative क्रुष्टायाः kruṣṭāyāḥ
क्रुष्टाभ्याम् kruṣṭābhyām
क्रुष्टाभ्यः kruṣṭābhyaḥ
Genitive क्रुष्टायाः kruṣṭāyāḥ
क्रुष्टयोः kruṣṭayoḥ
क्रुष्टानाम् kruṣṭānām
Locative क्रुष्टायाम् kruṣṭāyām
क्रुष्टयोः kruṣṭayoḥ
क्रुष्टासु kruṣṭāsu