Sanskrit tools

Sanskrit declension


Declension of क्रोशमात्रगत krośamātragata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोशमात्रगतः krośamātragataḥ
क्रोशमात्रगतौ krośamātragatau
क्रोशमात्रगताः krośamātragatāḥ
Vocative क्रोशमात्रगत krośamātragata
क्रोशमात्रगतौ krośamātragatau
क्रोशमात्रगताः krośamātragatāḥ
Accusative क्रोशमात्रगतम् krośamātragatam
क्रोशमात्रगतौ krośamātragatau
क्रोशमात्रगतान् krośamātragatān
Instrumental क्रोशमात्रगतेन krośamātragatena
क्रोशमात्रगताभ्याम् krośamātragatābhyām
क्रोशमात्रगतैः krośamātragataiḥ
Dative क्रोशमात्रगताय krośamātragatāya
क्रोशमात्रगताभ्याम् krośamātragatābhyām
क्रोशमात्रगतेभ्यः krośamātragatebhyaḥ
Ablative क्रोशमात्रगतात् krośamātragatāt
क्रोशमात्रगताभ्याम् krośamātragatābhyām
क्रोशमात्रगतेभ्यः krośamātragatebhyaḥ
Genitive क्रोशमात्रगतस्य krośamātragatasya
क्रोशमात्रगतयोः krośamātragatayoḥ
क्रोशमात्रगतानाम् krośamātragatānām
Locative क्रोशमात्रगते krośamātragate
क्रोशमात्रगतयोः krośamātragatayoḥ
क्रोशमात्रगतेषु krośamātragateṣu