Sanskrit tools

Sanskrit declension


Declension of क्रोशमात्रगता krośamātragatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोशमात्रगता krośamātragatā
क्रोशमात्रगते krośamātragate
क्रोशमात्रगताः krośamātragatāḥ
Vocative क्रोशमात्रगते krośamātragate
क्रोशमात्रगते krośamātragate
क्रोशमात्रगताः krośamātragatāḥ
Accusative क्रोशमात्रगताम् krośamātragatām
क्रोशमात्रगते krośamātragate
क्रोशमात्रगताः krośamātragatāḥ
Instrumental क्रोशमात्रगतया krośamātragatayā
क्रोशमात्रगताभ्याम् krośamātragatābhyām
क्रोशमात्रगताभिः krośamātragatābhiḥ
Dative क्रोशमात्रगतायै krośamātragatāyai
क्रोशमात्रगताभ्याम् krośamātragatābhyām
क्रोशमात्रगताभ्यः krośamātragatābhyaḥ
Ablative क्रोशमात्रगतायाः krośamātragatāyāḥ
क्रोशमात्रगताभ्याम् krośamātragatābhyām
क्रोशमात्रगताभ्यः krośamātragatābhyaḥ
Genitive क्रोशमात्रगतायाः krośamātragatāyāḥ
क्रोशमात्रगतयोः krośamātragatayoḥ
क्रोशमात्रगतानाम् krośamātragatānām
Locative क्रोशमात्रगतायाम् krośamātragatāyām
क्रोशमात्रगतयोः krośamātragatayoḥ
क्रोशमात्रगतासु krośamātragatāsu