Sanskrit tools

Sanskrit declension


Declension of क्रोशमात्रस्थिता krośamātrasthitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोशमात्रस्थिता krośamātrasthitā
क्रोशमात्रस्थिते krośamātrasthite
क्रोशमात्रस्थिताः krośamātrasthitāḥ
Vocative क्रोशमात्रस्थिते krośamātrasthite
क्रोशमात्रस्थिते krośamātrasthite
क्रोशमात्रस्थिताः krośamātrasthitāḥ
Accusative क्रोशमात्रस्थिताम् krośamātrasthitām
क्रोशमात्रस्थिते krośamātrasthite
क्रोशमात्रस्थिताः krośamātrasthitāḥ
Instrumental क्रोशमात्रस्थितया krośamātrasthitayā
क्रोशमात्रस्थिताभ्याम् krośamātrasthitābhyām
क्रोशमात्रस्थिताभिः krośamātrasthitābhiḥ
Dative क्रोशमात्रस्थितायै krośamātrasthitāyai
क्रोशमात्रस्थिताभ्याम् krośamātrasthitābhyām
क्रोशमात्रस्थिताभ्यः krośamātrasthitābhyaḥ
Ablative क्रोशमात्रस्थितायाः krośamātrasthitāyāḥ
क्रोशमात्रस्थिताभ्याम् krośamātrasthitābhyām
क्रोशमात्रस्थिताभ्यः krośamātrasthitābhyaḥ
Genitive क्रोशमात्रस्थितायाः krośamātrasthitāyāḥ
क्रोशमात्रस्थितयोः krośamātrasthitayoḥ
क्रोशमात्रस्थितानाम् krośamātrasthitānām
Locative क्रोशमात्रस्थितायाम् krośamātrasthitāyām
क्रोशमात्रस्थितयोः krośamātrasthitayoḥ
क्रोशमात्रस्थितासु krośamātrasthitāsu