| Singular | Dual | Plural |
Nominative |
क्रोशमात्रस्थिता
krośamātrasthitā
|
क्रोशमात्रस्थिते
krośamātrasthite
|
क्रोशमात्रस्थिताः
krośamātrasthitāḥ
|
Vocative |
क्रोशमात्रस्थिते
krośamātrasthite
|
क्रोशमात्रस्थिते
krośamātrasthite
|
क्रोशमात्रस्थिताः
krośamātrasthitāḥ
|
Accusative |
क्रोशमात्रस्थिताम्
krośamātrasthitām
|
क्रोशमात्रस्थिते
krośamātrasthite
|
क्रोशमात्रस्थिताः
krośamātrasthitāḥ
|
Instrumental |
क्रोशमात्रस्थितया
krośamātrasthitayā
|
क्रोशमात्रस्थिताभ्याम्
krośamātrasthitābhyām
|
क्रोशमात्रस्थिताभिः
krośamātrasthitābhiḥ
|
Dative |
क्रोशमात्रस्थितायै
krośamātrasthitāyai
|
क्रोशमात्रस्थिताभ्याम्
krośamātrasthitābhyām
|
क्रोशमात्रस्थिताभ्यः
krośamātrasthitābhyaḥ
|
Ablative |
क्रोशमात्रस्थितायाः
krośamātrasthitāyāḥ
|
क्रोशमात्रस्थिताभ्याम्
krośamātrasthitābhyām
|
क्रोशमात्रस्थिताभ्यः
krośamātrasthitābhyaḥ
|
Genitive |
क्रोशमात्रस्थितायाः
krośamātrasthitāyāḥ
|
क्रोशमात्रस्थितयोः
krośamātrasthitayoḥ
|
क्रोशमात्रस्थितानाम्
krośamātrasthitānām
|
Locative |
क्रोशमात्रस्थितायाम्
krośamātrasthitāyām
|
क्रोशमात्रस्थितयोः
krośamātrasthitayoḥ
|
क्रोशमात्रस्थितासु
krośamātrasthitāsu
|