| Singular | Dual | Plural |
Nominative |
क्रोशमानः
krośamānaḥ
|
क्रोशमानौ
krośamānau
|
क्रोशमानाः
krośamānāḥ
|
Vocative |
क्रोशमान
krośamāna
|
क्रोशमानौ
krośamānau
|
क्रोशमानाः
krośamānāḥ
|
Accusative |
क्रोशमानम्
krośamānam
|
क्रोशमानौ
krośamānau
|
क्रोशमानान्
krośamānān
|
Instrumental |
क्रोशमानेन
krośamānena
|
क्रोशमानाभ्याम्
krośamānābhyām
|
क्रोशमानैः
krośamānaiḥ
|
Dative |
क्रोशमानाय
krośamānāya
|
क्रोशमानाभ्याम्
krośamānābhyām
|
क्रोशमानेभ्यः
krośamānebhyaḥ
|
Ablative |
क्रोशमानात्
krośamānāt
|
क्रोशमानाभ्याम्
krośamānābhyām
|
क्रोशमानेभ्यः
krośamānebhyaḥ
|
Genitive |
क्रोशमानस्य
krośamānasya
|
क्रोशमानयोः
krośamānayoḥ
|
क्रोशमानानाम्
krośamānānām
|
Locative |
क्रोशमाने
krośamāne
|
क्रोशमानयोः
krośamānayoḥ
|
क्रोशमानेषु
krośamāneṣu
|