| Singular | Dual | Plural |
Nominative |
क्रोशमाना
krośamānā
|
क्रोशमाने
krośamāne
|
क्रोशमानाः
krośamānāḥ
|
Vocative |
क्रोशमाने
krośamāne
|
क्रोशमाने
krośamāne
|
क्रोशमानाः
krośamānāḥ
|
Accusative |
क्रोशमानाम्
krośamānām
|
क्रोशमाने
krośamāne
|
क्रोशमानाः
krośamānāḥ
|
Instrumental |
क्रोशमानया
krośamānayā
|
क्रोशमानाभ्याम्
krośamānābhyām
|
क्रोशमानाभिः
krośamānābhiḥ
|
Dative |
क्रोशमानायै
krośamānāyai
|
क्रोशमानाभ्याम्
krośamānābhyām
|
क्रोशमानाभ्यः
krośamānābhyaḥ
|
Ablative |
क्रोशमानायाः
krośamānāyāḥ
|
क्रोशमानाभ्याम्
krośamānābhyām
|
क्रोशमानाभ्यः
krośamānābhyaḥ
|
Genitive |
क्रोशमानायाः
krośamānāyāḥ
|
क्रोशमानयोः
krośamānayoḥ
|
क्रोशमानानाम्
krośamānānām
|
Locative |
क्रोशमानायाम्
krośamānāyām
|
क्रोशमानयोः
krośamānayoḥ
|
क्रोशमानासु
krośamānāsu
|