Sanskrit tools

Sanskrit declension


Declension of क्रोष्टुपाद kroṣṭupāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोष्टुपादः kroṣṭupādaḥ
क्रोष्टुपादौ kroṣṭupādau
क्रोष्टुपादाः kroṣṭupādāḥ
Vocative क्रोष्टुपाद kroṣṭupāda
क्रोष्टुपादौ kroṣṭupādau
क्रोष्टुपादाः kroṣṭupādāḥ
Accusative क्रोष्टुपादम् kroṣṭupādam
क्रोष्टुपादौ kroṣṭupādau
क्रोष्टुपादान् kroṣṭupādān
Instrumental क्रोष्टुपादेन kroṣṭupādena
क्रोष्टुपादाभ्याम् kroṣṭupādābhyām
क्रोष्टुपादैः kroṣṭupādaiḥ
Dative क्रोष्टुपादाय kroṣṭupādāya
क्रोष्टुपादाभ्याम् kroṣṭupādābhyām
क्रोष्टुपादेभ्यः kroṣṭupādebhyaḥ
Ablative क्रोष्टुपादात् kroṣṭupādāt
क्रोष्टुपादाभ्याम् kroṣṭupādābhyām
क्रोष्टुपादेभ्यः kroṣṭupādebhyaḥ
Genitive क्रोष्टुपादस्य kroṣṭupādasya
क्रोष्टुपादयोः kroṣṭupādayoḥ
क्रोष्टुपादानाम् kroṣṭupādānām
Locative क्रोष्टुपादे kroṣṭupāde
क्रोष्टुपादयोः kroṣṭupādayoḥ
क्रोष्टुपादेषु kroṣṭupādeṣu