| Singular | Dual | Plural |
Nominative |
क्रोष्टुपुच्छिका
kroṣṭupucchikā
|
क्रोष्टुपुच्छिके
kroṣṭupucchike
|
क्रोष्टुपुच्छिकाः
kroṣṭupucchikāḥ
|
Vocative |
क्रोष्टुपुच्छिके
kroṣṭupucchike
|
क्रोष्टुपुच्छिके
kroṣṭupucchike
|
क्रोष्टुपुच्छिकाः
kroṣṭupucchikāḥ
|
Accusative |
क्रोष्टुपुच्छिकाम्
kroṣṭupucchikām
|
क्रोष्टुपुच्छिके
kroṣṭupucchike
|
क्रोष्टुपुच्छिकाः
kroṣṭupucchikāḥ
|
Instrumental |
क्रोष्टुपुच्छिकया
kroṣṭupucchikayā
|
क्रोष्टुपुच्छिकाभ्याम्
kroṣṭupucchikābhyām
|
क्रोष्टुपुच्छिकाभिः
kroṣṭupucchikābhiḥ
|
Dative |
क्रोष्टुपुच्छिकायै
kroṣṭupucchikāyai
|
क्रोष्टुपुच्छिकाभ्याम्
kroṣṭupucchikābhyām
|
क्रोष्टुपुच्छिकाभ्यः
kroṣṭupucchikābhyaḥ
|
Ablative |
क्रोष्टुपुच्छिकायाः
kroṣṭupucchikāyāḥ
|
क्रोष्टुपुच्छिकाभ्याम्
kroṣṭupucchikābhyām
|
क्रोष्टुपुच्छिकाभ्यः
kroṣṭupucchikābhyaḥ
|
Genitive |
क्रोष्टुपुच्छिकायाः
kroṣṭupucchikāyāḥ
|
क्रोष्टुपुच्छिकयोः
kroṣṭupucchikayoḥ
|
क्रोष्टुपुच्छिकानाम्
kroṣṭupucchikānām
|
Locative |
क्रोष्टुपुच्छिकायाम्
kroṣṭupucchikāyām
|
क्रोष्टुपुच्छिकयोः
kroṣṭupucchikayoḥ
|
क्रोष्टुपुच्छिकासु
kroṣṭupucchikāsu
|