Sanskrit tools

Sanskrit declension


Declension of क्रोष्टुपुच्छिका kroṣṭupucchikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोष्टुपुच्छिका kroṣṭupucchikā
क्रोष्टुपुच्छिके kroṣṭupucchike
क्रोष्टुपुच्छिकाः kroṣṭupucchikāḥ
Vocative क्रोष्टुपुच्छिके kroṣṭupucchike
क्रोष्टुपुच्छिके kroṣṭupucchike
क्रोष्टुपुच्छिकाः kroṣṭupucchikāḥ
Accusative क्रोष्टुपुच्छिकाम् kroṣṭupucchikām
क्रोष्टुपुच्छिके kroṣṭupucchike
क्रोष्टुपुच्छिकाः kroṣṭupucchikāḥ
Instrumental क्रोष्टुपुच्छिकया kroṣṭupucchikayā
क्रोष्टुपुच्छिकाभ्याम् kroṣṭupucchikābhyām
क्रोष्टुपुच्छिकाभिः kroṣṭupucchikābhiḥ
Dative क्रोष्टुपुच्छिकायै kroṣṭupucchikāyai
क्रोष्टुपुच्छिकाभ्याम् kroṣṭupucchikābhyām
क्रोष्टुपुच्छिकाभ्यः kroṣṭupucchikābhyaḥ
Ablative क्रोष्टुपुच्छिकायाः kroṣṭupucchikāyāḥ
क्रोष्टुपुच्छिकाभ्याम् kroṣṭupucchikābhyām
क्रोष्टुपुच्छिकाभ्यः kroṣṭupucchikābhyaḥ
Genitive क्रोष्टुपुच्छिकायाः kroṣṭupucchikāyāḥ
क्रोष्टुपुच्छिकयोः kroṣṭupucchikayoḥ
क्रोष्टुपुच्छिकानाम् kroṣṭupucchikānām
Locative क्रोष्टुपुच्छिकायाम् kroṣṭupucchikāyām
क्रोष्टुपुच्छिकयोः kroṣṭupucchikayoḥ
क्रोष्टुपुच्छिकासु kroṣṭupucchikāsu