| Singular | Dual | Plural |
Nominative |
क्रोष्टुमानः
kroṣṭumānaḥ
|
क्रोष्टुमानौ
kroṣṭumānau
|
क्रोष्टुमानाः
kroṣṭumānāḥ
|
Vocative |
क्रोष्टुमान
kroṣṭumāna
|
क्रोष्टुमानौ
kroṣṭumānau
|
क्रोष्टुमानाः
kroṣṭumānāḥ
|
Accusative |
क्रोष्टुमानम्
kroṣṭumānam
|
क्रोष्टुमानौ
kroṣṭumānau
|
क्रोष्टुमानान्
kroṣṭumānān
|
Instrumental |
क्रोष्टुमानेन
kroṣṭumānena
|
क्रोष्टुमानाभ्याम्
kroṣṭumānābhyām
|
क्रोष्टुमानैः
kroṣṭumānaiḥ
|
Dative |
क्रोष्टुमानाय
kroṣṭumānāya
|
क्रोष्टुमानाभ्याम्
kroṣṭumānābhyām
|
क्रोष्टुमानेभ्यः
kroṣṭumānebhyaḥ
|
Ablative |
क्रोष्टुमानात्
kroṣṭumānāt
|
क्रोष्टुमानाभ्याम्
kroṣṭumānābhyām
|
क्रोष्टुमानेभ्यः
kroṣṭumānebhyaḥ
|
Genitive |
क्रोष्टुमानस्य
kroṣṭumānasya
|
क्रोष्टुमानयोः
kroṣṭumānayoḥ
|
क्रोष्टुमानानाम्
kroṣṭumānānām
|
Locative |
क्रोष्टुमाने
kroṣṭumāne
|
क्रोष्टुमानयोः
kroṣṭumānayoḥ
|
क्रोष्टुमानेषु
kroṣṭumāneṣu
|