Sanskrit tools

Sanskrit declension


Declension of क्रोष्टुमान kroṣṭumāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोष्टुमानः kroṣṭumānaḥ
क्रोष्टुमानौ kroṣṭumānau
क्रोष्टुमानाः kroṣṭumānāḥ
Vocative क्रोष्टुमान kroṣṭumāna
क्रोष्टुमानौ kroṣṭumānau
क्रोष्टुमानाः kroṣṭumānāḥ
Accusative क्रोष्टुमानम् kroṣṭumānam
क्रोष्टुमानौ kroṣṭumānau
क्रोष्टुमानान् kroṣṭumānān
Instrumental क्रोष्टुमानेन kroṣṭumānena
क्रोष्टुमानाभ्याम् kroṣṭumānābhyām
क्रोष्टुमानैः kroṣṭumānaiḥ
Dative क्रोष्टुमानाय kroṣṭumānāya
क्रोष्टुमानाभ्याम् kroṣṭumānābhyām
क्रोष्टुमानेभ्यः kroṣṭumānebhyaḥ
Ablative क्रोष्टुमानात् kroṣṭumānāt
क्रोष्टुमानाभ्याम् kroṣṭumānābhyām
क्रोष्टुमानेभ्यः kroṣṭumānebhyaḥ
Genitive क्रोष्टुमानस्य kroṣṭumānasya
क्रोष्टुमानयोः kroṣṭumānayoḥ
क्रोष्टुमानानाम् kroṣṭumānānām
Locative क्रोष्टुमाने kroṣṭumāne
क्रोष्टुमानयोः kroṣṭumānayoḥ
क्रोष्टुमानेषु kroṣṭumāneṣu