Sanskrit tools

Sanskrit declension


Declension of क्रोष्टुमाय kroṣṭumāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोष्टुमायः kroṣṭumāyaḥ
क्रोष्टुमायौ kroṣṭumāyau
क्रोष्टुमायाः kroṣṭumāyāḥ
Vocative क्रोष्टुमाय kroṣṭumāya
क्रोष्टुमायौ kroṣṭumāyau
क्रोष्टुमायाः kroṣṭumāyāḥ
Accusative क्रोष्टुमायम् kroṣṭumāyam
क्रोष्टुमायौ kroṣṭumāyau
क्रोष्टुमायान् kroṣṭumāyān
Instrumental क्रोष्टुमायेन kroṣṭumāyena
क्रोष्टुमायाभ्याम् kroṣṭumāyābhyām
क्रोष्टुमायैः kroṣṭumāyaiḥ
Dative क्रोष्टुमायाय kroṣṭumāyāya
क्रोष्टुमायाभ्याम् kroṣṭumāyābhyām
क्रोष्टुमायेभ्यः kroṣṭumāyebhyaḥ
Ablative क्रोष्टुमायात् kroṣṭumāyāt
क्रोष्टुमायाभ्याम् kroṣṭumāyābhyām
क्रोष्टुमायेभ्यः kroṣṭumāyebhyaḥ
Genitive क्रोष्टुमायस्य kroṣṭumāyasya
क्रोष्टुमाययोः kroṣṭumāyayoḥ
क्रोष्टुमायानाम् kroṣṭumāyānām
Locative क्रोष्टुमाये kroṣṭumāye
क्रोष्टुमाययोः kroṣṭumāyayoḥ
क्रोष्टुमायेषु kroṣṭumāyeṣu