| Singular | Dual | Plural |
Nominative |
क्रोष्टुमायः
kroṣṭumāyaḥ
|
क्रोष्टुमायौ
kroṣṭumāyau
|
क्रोष्टुमायाः
kroṣṭumāyāḥ
|
Vocative |
क्रोष्टुमाय
kroṣṭumāya
|
क्रोष्टुमायौ
kroṣṭumāyau
|
क्रोष्टुमायाः
kroṣṭumāyāḥ
|
Accusative |
क्रोष्टुमायम्
kroṣṭumāyam
|
क्रोष्टुमायौ
kroṣṭumāyau
|
क्रोष्टुमायान्
kroṣṭumāyān
|
Instrumental |
क्रोष्टुमायेन
kroṣṭumāyena
|
क्रोष्टुमायाभ्याम्
kroṣṭumāyābhyām
|
क्रोष्टुमायैः
kroṣṭumāyaiḥ
|
Dative |
क्रोष्टुमायाय
kroṣṭumāyāya
|
क्रोष्टुमायाभ्याम्
kroṣṭumāyābhyām
|
क्रोष्टुमायेभ्यः
kroṣṭumāyebhyaḥ
|
Ablative |
क्रोष्टुमायात्
kroṣṭumāyāt
|
क्रोष्टुमायाभ्याम्
kroṣṭumāyābhyām
|
क्रोष्टुमायेभ्यः
kroṣṭumāyebhyaḥ
|
Genitive |
क्रोष्टुमायस्य
kroṣṭumāyasya
|
क्रोष्टुमाययोः
kroṣṭumāyayoḥ
|
क्रोष्टुमायानाम्
kroṣṭumāyānām
|
Locative |
क्रोष्टुमाये
kroṣṭumāye
|
क्रोष्टुमाययोः
kroṣṭumāyayoḥ
|
क्रोष्टुमायेषु
kroṣṭumāyeṣu
|