Sanskrit tools

Sanskrit declension


Declension of क्रोष्टुक kroṣṭuka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोष्टुकः kroṣṭukaḥ
क्रोष्टुकौ kroṣṭukau
क्रोष्टुकाः kroṣṭukāḥ
Vocative क्रोष्टुक kroṣṭuka
क्रोष्टुकौ kroṣṭukau
क्रोष्टुकाः kroṣṭukāḥ
Accusative क्रोष्टुकम् kroṣṭukam
क्रोष्टुकौ kroṣṭukau
क्रोष्टुकान् kroṣṭukān
Instrumental क्रोष्टुकेन kroṣṭukena
क्रोष्टुकाभ्याम् kroṣṭukābhyām
क्रोष्टुकैः kroṣṭukaiḥ
Dative क्रोष्टुकाय kroṣṭukāya
क्रोष्टुकाभ्याम् kroṣṭukābhyām
क्रोष्टुकेभ्यः kroṣṭukebhyaḥ
Ablative क्रोष्टुकात् kroṣṭukāt
क्रोष्टुकाभ्याम् kroṣṭukābhyām
क्रोष्टुकेभ्यः kroṣṭukebhyaḥ
Genitive क्रोष्टुकस्य kroṣṭukasya
क्रोष्टुकयोः kroṣṭukayoḥ
क्रोष्टुकानाम् kroṣṭukānām
Locative क्रोष्टुके kroṣṭuke
क्रोष्टुकयोः kroṣṭukayoḥ
क्रोष्टुकेषु kroṣṭukeṣu