| Singular | Dual | Plural |
Nominative |
क्रोष्टुकपुच्छिका
kroṣṭukapucchikā
|
क्रोष्टुकपुच्छिके
kroṣṭukapucchike
|
क्रोष्टुकपुच्छिकाः
kroṣṭukapucchikāḥ
|
Vocative |
क्रोष्टुकपुच्छिके
kroṣṭukapucchike
|
क्रोष्टुकपुच्छिके
kroṣṭukapucchike
|
क्रोष्टुकपुच्छिकाः
kroṣṭukapucchikāḥ
|
Accusative |
क्रोष्टुकपुच्छिकाम्
kroṣṭukapucchikām
|
क्रोष्टुकपुच्छिके
kroṣṭukapucchike
|
क्रोष्टुकपुच्छिकाः
kroṣṭukapucchikāḥ
|
Instrumental |
क्रोष्टुकपुच्छिकया
kroṣṭukapucchikayā
|
क्रोष्टुकपुच्छिकाभ्याम्
kroṣṭukapucchikābhyām
|
क्रोष्टुकपुच्छिकाभिः
kroṣṭukapucchikābhiḥ
|
Dative |
क्रोष्टुकपुच्छिकायै
kroṣṭukapucchikāyai
|
क्रोष्टुकपुच्छिकाभ्याम्
kroṣṭukapucchikābhyām
|
क्रोष्टुकपुच्छिकाभ्यः
kroṣṭukapucchikābhyaḥ
|
Ablative |
क्रोष्टुकपुच्छिकायाः
kroṣṭukapucchikāyāḥ
|
क्रोष्टुकपुच्छिकाभ्याम्
kroṣṭukapucchikābhyām
|
क्रोष्टुकपुच्छिकाभ्यः
kroṣṭukapucchikābhyaḥ
|
Genitive |
क्रोष्टुकपुच्छिकायाः
kroṣṭukapucchikāyāḥ
|
क्रोष्टुकपुच्छिकयोः
kroṣṭukapucchikayoḥ
|
क्रोष्टुकपुच्छिकानाम्
kroṣṭukapucchikānām
|
Locative |
क्रोष्टुकपुच्छिकायाम्
kroṣṭukapucchikāyām
|
क्रोष्टुकपुच्छिकयोः
kroṣṭukapucchikayoḥ
|
क्रोष्टुकपुच्छिकासु
kroṣṭukapucchikāsu
|