Sanskrit tools

Sanskrit declension


Declension of क्रोष्टुकपुच्छिका kroṣṭukapucchikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोष्टुकपुच्छिका kroṣṭukapucchikā
क्रोष्टुकपुच्छिके kroṣṭukapucchike
क्रोष्टुकपुच्छिकाः kroṣṭukapucchikāḥ
Vocative क्रोष्टुकपुच्छिके kroṣṭukapucchike
क्रोष्टुकपुच्छिके kroṣṭukapucchike
क्रोष्टुकपुच्छिकाः kroṣṭukapucchikāḥ
Accusative क्रोष्टुकपुच्छिकाम् kroṣṭukapucchikām
क्रोष्टुकपुच्छिके kroṣṭukapucchike
क्रोष्टुकपुच्छिकाः kroṣṭukapucchikāḥ
Instrumental क्रोष्टुकपुच्छिकया kroṣṭukapucchikayā
क्रोष्टुकपुच्छिकाभ्याम् kroṣṭukapucchikābhyām
क्रोष्टुकपुच्छिकाभिः kroṣṭukapucchikābhiḥ
Dative क्रोष्टुकपुच्छिकायै kroṣṭukapucchikāyai
क्रोष्टुकपुच्छिकाभ्याम् kroṣṭukapucchikābhyām
क्रोष्टुकपुच्छिकाभ्यः kroṣṭukapucchikābhyaḥ
Ablative क्रोष्टुकपुच्छिकायाः kroṣṭukapucchikāyāḥ
क्रोष्टुकपुच्छिकाभ्याम् kroṣṭukapucchikābhyām
क्रोष्टुकपुच्छिकाभ्यः kroṣṭukapucchikābhyaḥ
Genitive क्रोष्टुकपुच्छिकायाः kroṣṭukapucchikāyāḥ
क्रोष्टुकपुच्छिकयोः kroṣṭukapucchikayoḥ
क्रोष्टुकपुच्छिकानाम् kroṣṭukapucchikānām
Locative क्रोष्टुकपुच्छिकायाम् kroṣṭukapucchikāyām
क्रोष्टुकपुच्छिकयोः kroṣṭukapucchikayoḥ
क्रोष्टुकपुच्छिकासु kroṣṭukapucchikāsu