Sanskrit tools

Sanskrit declension


Declension of क्रोष्टृ kroṣṭṛ, f.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative क्रोष्टा kroṣṭā
क्रोष्टारौ kroṣṭārau
क्रोष्टारः kroṣṭāraḥ
Vocative क्रोष्टः kroṣṭaḥ
क्रोष्टारौ kroṣṭārau
क्रोष्टारः kroṣṭāraḥ
Accusative क्रोष्टारम् kroṣṭāram
क्रोष्टारौ kroṣṭārau
क्रोष्टॄः kroṣṭṝḥ
Instrumental क्रोष्ट्रा kroṣṭrā
क्रोष्टृभ्याम् kroṣṭṛbhyām
क्रोष्टृभिः kroṣṭṛbhiḥ
Dative क्रोष्ट्रे kroṣṭre
क्रोष्टृभ्याम् kroṣṭṛbhyām
क्रोष्टृभ्यः kroṣṭṛbhyaḥ
Ablative क्रोष्टुः kroṣṭuḥ
क्रोष्टृभ्याम् kroṣṭṛbhyām
क्रोष्टृभ्यः kroṣṭṛbhyaḥ
Genitive क्रोष्टुः kroṣṭuḥ
क्रोष्ट्रोः kroṣṭroḥ
क्रोष्टॄणाम् kroṣṭṝṇām
Locative क्रोष्टरि kroṣṭari
क्रोष्ट्रोः kroṣṭroḥ
क्रोष्टृषु kroṣṭṛṣu