Sanskrit tools

Sanskrit declension


Declension of क्रूर krūra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रूरः krūraḥ
क्रूरौ krūrau
क्रूराः krūrāḥ
Vocative क्रूर krūra
क्रूरौ krūrau
क्रूराः krūrāḥ
Accusative क्रूरम् krūram
क्रूरौ krūrau
क्रूरान् krūrān
Instrumental क्रूरेण krūreṇa
क्रूराभ्याम् krūrābhyām
क्रूरैः krūraiḥ
Dative क्रूराय krūrāya
क्रूराभ्याम् krūrābhyām
क्रूरेभ्यः krūrebhyaḥ
Ablative क्रूरात् krūrāt
क्रूराभ्याम् krūrābhyām
क्रूरेभ्यः krūrebhyaḥ
Genitive क्रूरस्य krūrasya
क्रूरयोः krūrayoḥ
क्रूराणाम् krūrāṇām
Locative क्रूरे krūre
क्रूरयोः krūrayoḥ
क्रूरेषु krūreṣu