Singular | Dual | Plural | |
Nominative |
क्रूरकर्म
krūrakarma |
क्रूरकर्मणी
krūrakarmaṇī |
क्रूरकर्माणि
krūrakarmāṇi |
Vocative |
क्रूरकर्म
krūrakarma क्रूरकर्मन् krūrakarman |
क्रूरकर्मणी
krūrakarmaṇī |
क्रूरकर्माणि
krūrakarmāṇi |
Accusative |
क्रूरकर्म
krūrakarma |
क्रूरकर्मणी
krūrakarmaṇī |
क्रूरकर्माणि
krūrakarmāṇi |
Instrumental |
क्रूरकर्मणा
krūrakarmaṇā |
क्रूरकर्मभ्याम्
krūrakarmabhyām |
क्रूरकर्मभिः
krūrakarmabhiḥ |
Dative |
क्रूरकर्मणे
krūrakarmaṇe |
क्रूरकर्मभ्याम्
krūrakarmabhyām |
क्रूरकर्मभ्यः
krūrakarmabhyaḥ |
Ablative |
क्रूरकर्मणः
krūrakarmaṇaḥ |
क्रूरकर्मभ्याम्
krūrakarmabhyām |
क्रूरकर्मभ्यः
krūrakarmabhyaḥ |
Genitive |
क्रूरकर्मणः
krūrakarmaṇaḥ |
क्रूरकर्मणोः
krūrakarmaṇoḥ |
क्रूरकर्मणाम्
krūrakarmaṇām |
Locative |
क्रूरकर्मणि
krūrakarmaṇi |
क्रूरकर्मणोः
krūrakarmaṇoḥ |
क्रूरकर्मसु
krūrakarmasu |