Sanskrit tools

Sanskrit declension


Declension of क्रूरकृकर krūrakṛkara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रूरकृकरः krūrakṛkaraḥ
क्रूरकृकरौ krūrakṛkarau
क्रूरकृकराः krūrakṛkarāḥ
Vocative क्रूरकृकर krūrakṛkara
क्रूरकृकरौ krūrakṛkarau
क्रूरकृकराः krūrakṛkarāḥ
Accusative क्रूरकृकरम् krūrakṛkaram
क्रूरकृकरौ krūrakṛkarau
क्रूरकृकरान् krūrakṛkarān
Instrumental क्रूरकृकरेण krūrakṛkareṇa
क्रूरकृकराभ्याम् krūrakṛkarābhyām
क्रूरकृकरैः krūrakṛkaraiḥ
Dative क्रूरकृकराय krūrakṛkarāya
क्रूरकृकराभ्याम् krūrakṛkarābhyām
क्रूरकृकरेभ्यः krūrakṛkarebhyaḥ
Ablative क्रूरकृकरात् krūrakṛkarāt
क्रूरकृकराभ्याम् krūrakṛkarābhyām
क्रूरकृकरेभ्यः krūrakṛkarebhyaḥ
Genitive क्रूरकृकरस्य krūrakṛkarasya
क्रूरकृकरयोः krūrakṛkarayoḥ
क्रूरकृकराणाम् krūrakṛkarāṇām
Locative क्रूरकृकरे krūrakṛkare
क्रूरकृकरयोः krūrakṛkarayoḥ
क्रूरकृकरेषु krūrakṛkareṣu