| Singular | Dual | Plural |
Nominative |
क्रूरकृकरः
krūrakṛkaraḥ
|
क्रूरकृकरौ
krūrakṛkarau
|
क्रूरकृकराः
krūrakṛkarāḥ
|
Vocative |
क्रूरकृकर
krūrakṛkara
|
क्रूरकृकरौ
krūrakṛkarau
|
क्रूरकृकराः
krūrakṛkarāḥ
|
Accusative |
क्रूरकृकरम्
krūrakṛkaram
|
क्रूरकृकरौ
krūrakṛkarau
|
क्रूरकृकरान्
krūrakṛkarān
|
Instrumental |
क्रूरकृकरेण
krūrakṛkareṇa
|
क्रूरकृकराभ्याम्
krūrakṛkarābhyām
|
क्रूरकृकरैः
krūrakṛkaraiḥ
|
Dative |
क्रूरकृकराय
krūrakṛkarāya
|
क्रूरकृकराभ्याम्
krūrakṛkarābhyām
|
क्रूरकृकरेभ्यः
krūrakṛkarebhyaḥ
|
Ablative |
क्रूरकृकरात्
krūrakṛkarāt
|
क्रूरकृकराभ्याम्
krūrakṛkarābhyām
|
क्रूरकृकरेभ्यः
krūrakṛkarebhyaḥ
|
Genitive |
क्रूरकृकरस्य
krūrakṛkarasya
|
क्रूरकृकरयोः
krūrakṛkarayoḥ
|
क्रूरकृकराणाम्
krūrakṛkarāṇām
|
Locative |
क्रूरकृकरे
krūrakṛkare
|
क्रूरकृकरयोः
krūrakṛkarayoḥ
|
क्रूरकृकरेषु
krūrakṛkareṣu
|