Sanskrit tools

Sanskrit declension


Declension of क्रूरकृत् krūrakṛt, n.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative क्रूरकृत् krūrakṛt
क्रूरकृती krūrakṛtī
क्रूरकृन्ति krūrakṛnti
Vocative क्रूरकृत् krūrakṛt
क्रूरकृती krūrakṛtī
क्रूरकृन्ति krūrakṛnti
Accusative क्रूरकृत् krūrakṛt
क्रूरकृती krūrakṛtī
क्रूरकृन्ति krūrakṛnti
Instrumental क्रूरकृता krūrakṛtā
क्रूरकृद्भ्याम् krūrakṛdbhyām
क्रूरकृद्भिः krūrakṛdbhiḥ
Dative क्रूरकृते krūrakṛte
क्रूरकृद्भ्याम् krūrakṛdbhyām
क्रूरकृद्भ्यः krūrakṛdbhyaḥ
Ablative क्रूरकृतः krūrakṛtaḥ
क्रूरकृद्भ्याम् krūrakṛdbhyām
क्रूरकृद्भ्यः krūrakṛdbhyaḥ
Genitive क्रूरकृतः krūrakṛtaḥ
क्रूरकृतोः krūrakṛtoḥ
क्रूरकृताम् krūrakṛtām
Locative क्रूरकृति krūrakṛti
क्रूरकृतोः krūrakṛtoḥ
क्रूरकृत्सु krūrakṛtsu