| Singular | Dual | Plural |
Nominative |
क्रूरकोष्ठः
krūrakoṣṭhaḥ
|
क्रूरकोष्ठौ
krūrakoṣṭhau
|
क्रूरकोष्ठाः
krūrakoṣṭhāḥ
|
Vocative |
क्रूरकोष्ठ
krūrakoṣṭha
|
क्रूरकोष्ठौ
krūrakoṣṭhau
|
क्रूरकोष्ठाः
krūrakoṣṭhāḥ
|
Accusative |
क्रूरकोष्ठम्
krūrakoṣṭham
|
क्रूरकोष्ठौ
krūrakoṣṭhau
|
क्रूरकोष्ठान्
krūrakoṣṭhān
|
Instrumental |
क्रूरकोष्ठेन
krūrakoṣṭhena
|
क्रूरकोष्ठाभ्याम्
krūrakoṣṭhābhyām
|
क्रूरकोष्ठैः
krūrakoṣṭhaiḥ
|
Dative |
क्रूरकोष्ठाय
krūrakoṣṭhāya
|
क्रूरकोष्ठाभ्याम्
krūrakoṣṭhābhyām
|
क्रूरकोष्ठेभ्यः
krūrakoṣṭhebhyaḥ
|
Ablative |
क्रूरकोष्ठात्
krūrakoṣṭhāt
|
क्रूरकोष्ठाभ्याम्
krūrakoṣṭhābhyām
|
क्रूरकोष्ठेभ्यः
krūrakoṣṭhebhyaḥ
|
Genitive |
क्रूरकोष्ठस्य
krūrakoṣṭhasya
|
क्रूरकोष्ठयोः
krūrakoṣṭhayoḥ
|
क्रूरकोष्ठानाम्
krūrakoṣṭhānām
|
Locative |
क्रूरकोष्ठे
krūrakoṣṭhe
|
क्रूरकोष्ठयोः
krūrakoṣṭhayoḥ
|
क्रूरकोष्ठेषु
krūrakoṣṭheṣu
|