Sanskrit tools

Sanskrit declension


Declension of क्रूरकोष्ठ krūrakoṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रूरकोष्ठः krūrakoṣṭhaḥ
क्रूरकोष्ठौ krūrakoṣṭhau
क्रूरकोष्ठाः krūrakoṣṭhāḥ
Vocative क्रूरकोष्ठ krūrakoṣṭha
क्रूरकोष्ठौ krūrakoṣṭhau
क्रूरकोष्ठाः krūrakoṣṭhāḥ
Accusative क्रूरकोष्ठम् krūrakoṣṭham
क्रूरकोष्ठौ krūrakoṣṭhau
क्रूरकोष्ठान् krūrakoṣṭhān
Instrumental क्रूरकोष्ठेन krūrakoṣṭhena
क्रूरकोष्ठाभ्याम् krūrakoṣṭhābhyām
क्रूरकोष्ठैः krūrakoṣṭhaiḥ
Dative क्रूरकोष्ठाय krūrakoṣṭhāya
क्रूरकोष्ठाभ्याम् krūrakoṣṭhābhyām
क्रूरकोष्ठेभ्यः krūrakoṣṭhebhyaḥ
Ablative क्रूरकोष्ठात् krūrakoṣṭhāt
क्रूरकोष्ठाभ्याम् krūrakoṣṭhābhyām
क्रूरकोष्ठेभ्यः krūrakoṣṭhebhyaḥ
Genitive क्रूरकोष्ठस्य krūrakoṣṭhasya
क्रूरकोष्ठयोः krūrakoṣṭhayoḥ
क्रूरकोष्ठानाम् krūrakoṣṭhānām
Locative क्रूरकोष्ठे krūrakoṣṭhe
क्रूरकोष्ठयोः krūrakoṣṭhayoḥ
क्रूरकोष्ठेषु krūrakoṣṭheṣu