Sanskrit tools

Sanskrit declension


Declension of क्रूरगन्धा krūragandhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रूरगन्धा krūragandhā
क्रूरगन्धे krūragandhe
क्रूरगन्धाः krūragandhāḥ
Vocative क्रूरगन्धे krūragandhe
क्रूरगन्धे krūragandhe
क्रूरगन्धाः krūragandhāḥ
Accusative क्रूरगन्धाम् krūragandhām
क्रूरगन्धे krūragandhe
क्रूरगन्धाः krūragandhāḥ
Instrumental क्रूरगन्धया krūragandhayā
क्रूरगन्धाभ्याम् krūragandhābhyām
क्रूरगन्धाभिः krūragandhābhiḥ
Dative क्रूरगन्धायै krūragandhāyai
क्रूरगन्धाभ्याम् krūragandhābhyām
क्रूरगन्धाभ्यः krūragandhābhyaḥ
Ablative क्रूरगन्धायाः krūragandhāyāḥ
क्रूरगन्धाभ्याम् krūragandhābhyām
क्रूरगन्धाभ्यः krūragandhābhyaḥ
Genitive क्रूरगन्धायाः krūragandhāyāḥ
क्रूरगन्धयोः krūragandhayoḥ
क्रूरगन्धानाम् krūragandhānām
Locative क्रूरगन्धायाम् krūragandhāyām
क्रूरगन्धयोः krūragandhayoḥ
क्रूरगन्धासु krūragandhāsu