| Singular | Dual | Plural |
Nominative |
क्रूरगन्धा
krūragandhā
|
क्रूरगन्धे
krūragandhe
|
क्रूरगन्धाः
krūragandhāḥ
|
Vocative |
क्रूरगन्धे
krūragandhe
|
क्रूरगन्धे
krūragandhe
|
क्रूरगन्धाः
krūragandhāḥ
|
Accusative |
क्रूरगन्धाम्
krūragandhām
|
क्रूरगन्धे
krūragandhe
|
क्रूरगन्धाः
krūragandhāḥ
|
Instrumental |
क्रूरगन्धया
krūragandhayā
|
क्रूरगन्धाभ्याम्
krūragandhābhyām
|
क्रूरगन्धाभिः
krūragandhābhiḥ
|
Dative |
क्रूरगन्धायै
krūragandhāyai
|
क्रूरगन्धाभ्याम्
krūragandhābhyām
|
क्रूरगन्धाभ्यः
krūragandhābhyaḥ
|
Ablative |
क्रूरगन्धायाः
krūragandhāyāḥ
|
क्रूरगन्धाभ्याम्
krūragandhābhyām
|
क्रूरगन्धाभ्यः
krūragandhābhyaḥ
|
Genitive |
क्रूरगन्धायाः
krūragandhāyāḥ
|
क्रूरगन्धयोः
krūragandhayoḥ
|
क्रूरगन्धानाम्
krūragandhānām
|
Locative |
क्रूरगन्धायाम्
krūragandhāyām
|
क्रूरगन्धयोः
krūragandhayoḥ
|
क्रूरगन्धासु
krūragandhāsu
|