Sanskrit tools

Sanskrit declension


Declension of क्रूरगन्धक krūragandhaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रूरगन्धकः krūragandhakaḥ
क्रूरगन्धकौ krūragandhakau
क्रूरगन्धकाः krūragandhakāḥ
Vocative क्रूरगन्धक krūragandhaka
क्रूरगन्धकौ krūragandhakau
क्रूरगन्धकाः krūragandhakāḥ
Accusative क्रूरगन्धकम् krūragandhakam
क्रूरगन्धकौ krūragandhakau
क्रूरगन्धकान् krūragandhakān
Instrumental क्रूरगन्धकेन krūragandhakena
क्रूरगन्धकाभ्याम् krūragandhakābhyām
क्रूरगन्धकैः krūragandhakaiḥ
Dative क्रूरगन्धकाय krūragandhakāya
क्रूरगन्धकाभ्याम् krūragandhakābhyām
क्रूरगन्धकेभ्यः krūragandhakebhyaḥ
Ablative क्रूरगन्धकात् krūragandhakāt
क्रूरगन्धकाभ्याम् krūragandhakābhyām
क्रूरगन्धकेभ्यः krūragandhakebhyaḥ
Genitive क्रूरगन्धकस्य krūragandhakasya
क्रूरगन्धकयोः krūragandhakayoḥ
क्रूरगन्धकानाम् krūragandhakānām
Locative क्रूरगन्धके krūragandhake
क्रूरगन्धकयोः krūragandhakayoḥ
क्रूरगन्धकेषु krūragandhakeṣu