| Singular | Dual | Plural |
Nominative |
क्रूरगन्धकः
krūragandhakaḥ
|
क्रूरगन्धकौ
krūragandhakau
|
क्रूरगन्धकाः
krūragandhakāḥ
|
Vocative |
क्रूरगन्धक
krūragandhaka
|
क्रूरगन्धकौ
krūragandhakau
|
क्रूरगन्धकाः
krūragandhakāḥ
|
Accusative |
क्रूरगन्धकम्
krūragandhakam
|
क्रूरगन्धकौ
krūragandhakau
|
क्रूरगन्धकान्
krūragandhakān
|
Instrumental |
क्रूरगन्धकेन
krūragandhakena
|
क्रूरगन्धकाभ्याम्
krūragandhakābhyām
|
क्रूरगन्धकैः
krūragandhakaiḥ
|
Dative |
क्रूरगन्धकाय
krūragandhakāya
|
क्रूरगन्धकाभ्याम्
krūragandhakābhyām
|
क्रूरगन्धकेभ्यः
krūragandhakebhyaḥ
|
Ablative |
क्रूरगन्धकात्
krūragandhakāt
|
क्रूरगन्धकाभ्याम्
krūragandhakābhyām
|
क्रूरगन्धकेभ्यः
krūragandhakebhyaḥ
|
Genitive |
क्रूरगन्धकस्य
krūragandhakasya
|
क्रूरगन्धकयोः
krūragandhakayoḥ
|
क्रूरगन्धकानाम्
krūragandhakānām
|
Locative |
क्रूरगन्धके
krūragandhake
|
क्रूरगन्धकयोः
krūragandhakayoḥ
|
क्रूरगन्धकेषु
krūragandhakeṣu
|