Sanskrit tools

Sanskrit declension


Declension of क्रूरचरित krūracarita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रूरचरितः krūracaritaḥ
क्रूरचरितौ krūracaritau
क्रूरचरिताः krūracaritāḥ
Vocative क्रूरचरित krūracarita
क्रूरचरितौ krūracaritau
क्रूरचरिताः krūracaritāḥ
Accusative क्रूरचरितम् krūracaritam
क्रूरचरितौ krūracaritau
क्रूरचरितान् krūracaritān
Instrumental क्रूरचरितेन krūracaritena
क्रूरचरिताभ्याम् krūracaritābhyām
क्रूरचरितैः krūracaritaiḥ
Dative क्रूरचरिताय krūracaritāya
क्रूरचरिताभ्याम् krūracaritābhyām
क्रूरचरितेभ्यः krūracaritebhyaḥ
Ablative क्रूरचरितात् krūracaritāt
क्रूरचरिताभ्याम् krūracaritābhyām
क्रूरचरितेभ्यः krūracaritebhyaḥ
Genitive क्रूरचरितस्य krūracaritasya
क्रूरचरितयोः krūracaritayoḥ
क्रूरचरितानाम् krūracaritānām
Locative क्रूरचरिते krūracarite
क्रूरचरितयोः krūracaritayoḥ
क्रूरचरितेषु krūracariteṣu