Sanskrit tools

Sanskrit declension


Declension of क्रूरचरिता krūracaritā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रूरचरिता krūracaritā
क्रूरचरिते krūracarite
क्रूरचरिताः krūracaritāḥ
Vocative क्रूरचरिते krūracarite
क्रूरचरिते krūracarite
क्रूरचरिताः krūracaritāḥ
Accusative क्रूरचरिताम् krūracaritām
क्रूरचरिते krūracarite
क्रूरचरिताः krūracaritāḥ
Instrumental क्रूरचरितया krūracaritayā
क्रूरचरिताभ्याम् krūracaritābhyām
क्रूरचरिताभिः krūracaritābhiḥ
Dative क्रूरचरितायै krūracaritāyai
क्रूरचरिताभ्याम् krūracaritābhyām
क्रूरचरिताभ्यः krūracaritābhyaḥ
Ablative क्रूरचरितायाः krūracaritāyāḥ
क्रूरचरिताभ्याम् krūracaritābhyām
क्रूरचरिताभ्यः krūracaritābhyaḥ
Genitive क्रूरचरितायाः krūracaritāyāḥ
क्रूरचरितयोः krūracaritayoḥ
क्रूरचरितानाम् krūracaritānām
Locative क्रूरचरितायाम् krūracaritāyām
क्रूरचरितयोः krūracaritayoḥ
क्रूरचरितासु krūracaritāsu