Sanskrit tools

Sanskrit declension


Declension of क्रूरचेष्टित krūraceṣṭita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रूरचेष्टितः krūraceṣṭitaḥ
क्रूरचेष्टितौ krūraceṣṭitau
क्रूरचेष्टिताः krūraceṣṭitāḥ
Vocative क्रूरचेष्टित krūraceṣṭita
क्रूरचेष्टितौ krūraceṣṭitau
क्रूरचेष्टिताः krūraceṣṭitāḥ
Accusative क्रूरचेष्टितम् krūraceṣṭitam
क्रूरचेष्टितौ krūraceṣṭitau
क्रूरचेष्टितान् krūraceṣṭitān
Instrumental क्रूरचेष्टितेन krūraceṣṭitena
क्रूरचेष्टिताभ्याम् krūraceṣṭitābhyām
क्रूरचेष्टितैः krūraceṣṭitaiḥ
Dative क्रूरचेष्टिताय krūraceṣṭitāya
क्रूरचेष्टिताभ्याम् krūraceṣṭitābhyām
क्रूरचेष्टितेभ्यः krūraceṣṭitebhyaḥ
Ablative क्रूरचेष्टितात् krūraceṣṭitāt
क्रूरचेष्टिताभ्याम् krūraceṣṭitābhyām
क्रूरचेष्टितेभ्यः krūraceṣṭitebhyaḥ
Genitive क्रूरचेष्टितस्य krūraceṣṭitasya
क्रूरचेष्टितयोः krūraceṣṭitayoḥ
क्रूरचेष्टितानाम् krūraceṣṭitānām
Locative क्रूरचेष्टिते krūraceṣṭite
क्रूरचेष्टितयोः krūraceṣṭitayoḥ
क्रूरचेष्टितेषु krūraceṣṭiteṣu